![]() |
||
|
訪客
文章: n/a
|
什麼叫做愛
What is love?
|
|||||||
|
Advance Member
![]() ![]() 加入日期: Feb 2004 您的住址: 鄉民看熱鬧的地方
文章: 319
|
我不知道.......
|
||
|
|
|
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
復次、修觀行者,由三處故,於諸行中無愚癡住。何等為三?一、於過去諸行,如實了知是無常性;二、於現在諸行,如實了知是滅法性;三、於未來諸行,如實了知生滅法性。彼由如是,於三世行無有愚癡,不染污心安樂而住,墮在明數。與此相違,當知即是有愚癡住,墮無明數。
復有三種煩惱異名,多分說在煩惱品中:一、貪異名,二、瞋異名,三、癡異名。貪異名者,亦名為喜,亦名為貪,亦名為顧,亦名為欣,亦名為欲,亦名為昵,亦名為樂,亦名為藏,亦名為護,亦名為著,亦名為希,亦名為耽,亦名為愛,亦名為染,亦者為渴。瞋異名者,亦名為恚,亦名為憎,亦名為瞋,亦名為忿,亦名名損,亦名不忍,亦名違戾,亦名暴惡,亦名!蠥螫,亦名拒對,亦名慘毒,亦名憤發,亦為怒憾, 亦名懷慼住,亦名生欻勃。癡異名者,亦名無智,亦名無見,亦名非現觀,亦名惛昧,亦名愚癡,亦名無明,亦名黑闇。如是等名,當知如前攝異門分多分已辨。!槱貪差別,我今當說。緣依止受所生欣樂,說名為喜;緣生受境所起染著,說名為貪。又於將得境生名喜;若於已得境生名貪。又於已得臨將受用名!槱,即於此事正受用時名貪。又於能得境界方便名喜;即於境界名貪。又於後有名喜;於現境界名貪。又於所愛他有情類榮利名喜;於自所得榮利名貪。
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
|
|
Master Member
![]() ![]() ![]() ![]() 加入日期: Mar 2005 您的住址: 假面騎士大本營
文章: 1,598
|
又來了
大濕真是吃飽閒著 文章照三餐post 還外加宵夜............= = |
|
|
|
New Member
加入日期: Nov 2003 您的住址: 台北
文章: 4
|
@O@
讓逍遙哥哥告訴他吧...
__________________
Good morning! Oh, and in case I don't see ya, good afternoon, good evening, and goodnight. 開心的笑一笑 誰怕事情一團糟 |
|
|
|
Master Member
![]() ![]() ![]() ![]() 加入日期: Mar 2002 您的住址: 新竹-高雄
文章: 2,203
|
做的受詞.........
|
|
|
|
Master Member
![]() ![]() ![]() ![]() 加入日期: Jan 2004
文章: 2,460
|
中間有停頓嗎??
還是連在一起?? 這個..意義不同 |
|
|
|
Regular Member
![]() ![]() 加入日期: Jul 2004
文章: 71
|
什麼叫做,愛??
愛就是深深的喜歡 什麼叫,做愛?? ****就是首先男女雙方都進入興奮的狀態下 男生將他的那根 褲腰帶鬆開 接著女生就將她那塊 紅頭布掀開 然後就開始做愛 這就是新婚的第一夜.................. |
|
|