![]() |
||
Elite Member
![]() ![]() ![]() ![]() ![]() 加入日期: Jan 2002 您的住址: 米缸中
文章: 8,886
|
引用:
強 !! 連他都沒出現的帖 , 你都有辦法給抹下去 .... ![]() ![]() ![]() |
||||||||
![]() |
![]() |
*停權中*
加入日期: Aug 2004 您的住址: 夢鄉
文章: 49
|
紅塵一凡人,瀟灑水雲間
這是我msn目前的狀態 =。= 最近跟我絕交的朋友對我冷潮熱諷 剛開始很不爽 整天臉都很臭 可是到最近我忽然想到 我沒必要為這種人渣生氣 想開了 海闊天空!!! 看開是種瀟灑,看破是種解脫 msn附屬狀態 此文章於 2005-09-22 12:25 PM 被 faq70767 編輯. |
||
![]() |
![]() |
Power Member
![]() ![]() 加入日期: Jan 2004 您的住址: 家裡
文章: 542
|
用另一個方向看事情
但是生氣也是人的情感的表現 也是跟人溝通的一個通道 有時候個人覺得並不需要特別去逃避它 只要不要過分影響到自己
__________________
![]() |
![]() |
![]() |
Elite Member
![]() ![]() ![]() ![]() ![]() 加入日期: Jul 2001 您的住址: Red Planet
文章: 4,277
|
引用:
我還沒把絕招拿出來~~ ![]() ![]() ![]()
__________________
The war is crates by fear and gap. 此文章於 2005-09-22 04:43 PM 被 P&W 編輯. |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
生氣也是一種情緒的表現,
人難免有七情六慾,就算練成了白骨觀,是否就能超凡脫塵都很難說. 不生氣不算是大智慧,無氣可生才算是大智慧... 不過俗話說佛都有火,別偏執於強忍著不生氣 而要分清楚生氣的種類,又該用何種態度去面對,如何發洩等等 例如有的是因關心而氣,因著急而氣,這種氣就應該壓制,但卻要明確的表達出來 讓對方知道,若是爭一氣,或是一時的意氣用事而生氣,就應該再想想,後果值不值得... 總之,不生氣不見得就是有大智慧,不可不辨 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
![]() |
![]() |
*停權中*
加入日期: Sep 2001 您的住址: 打狗大本營
文章: 330
|
多上PCDVD逛 就沒錯啦
再大的氣 笑笑就沒了 |
![]() |
![]() |
Major Member
![]() 加入日期: Aug 2004 您的住址: 蓋幫~龍發堂~狐塚
文章: 129
|
![]() ![]() ![]() ![]() ![]()
__________________
問哉!?《勞動之王》∼工作是為了謀生?還是找死? ![]() 推薦:『遙遠星球的孩子(1∼4)』&『心中的小星星』 投票:如何健全『工會』 & 合理『會費』調查.... 汗顏:※※※∼為什麼不講理?? 本人親身經歷:『毀謗侮辱』真實經歷流程∼網路警察資料 ![]() 至理名言:『因為自卑∼故而自大』
同理可推:無智→傲慢;無仁→朋黨;無勇→殘暴;無德→虛偽;無恥→炫耀;.... 證明:當偶推論出以上這些關聯時,就代表偶是『全無是處∼嘴炮無敵』.... ![]() |
![]() |
![]() |
*停權中*
加入日期: Aug 2002
文章: 283
|
樓主覺得"不生氣=大智慧"?
|
![]() |
![]() |
Major Member
![]() 加入日期: Feb 2001 您的住址: ∼最後戰役∼
文章: 229
|
引用:
下面兩步驟,幫您培養不生氣的大智慧。 ![]() 1、首先,要能夠覺察自己是不是要生氣了。 如果連自己是不是生氣了,都無法覺察,那肯定會如火山爆發般的發飆。 2、再來,這項最重要,找到適當的表達管道。 當您覺察自己要生氣了,請立刻PM本人; 透過轉移的方式,就能得到大智慧了。 ![]() ![]() ![]() 此文章於 2005-09-22 06:26 PM 被 job 編輯. |
|
![]() |
![]() |
*停權中*
加入日期: May 2005
文章: 29
|
只要我活著,就還有一口氣~
|
![]() |
![]() |