![]() |
||
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
我的六塊肌好像十幾年沒看過了 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
||||||||
![]() |
![]() |
New Member
加入日期: Jul 2005
文章: 7
|
引用:
![]() ![]() ![]() ![]() ![]() ![]() +10000000000000 |
|||
![]() |
![]() |
Advance Member
![]() ![]() 加入日期: Aug 2004 您的住址: 身處無限車殼地獄 T_T
文章: 473
|
引用:
可是通常事與願違 ![]() 該大的地方不大 不該大的地方一直變大 ![]() |
|
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: May 2005 您的住址: 電暖爐旁邊...
文章: 85
|
引用:
![]() ![]() ![]() ![]() ![]()
__________________
![]() --------------------------------- 追憶是斷腸草,思念是情花毒。 |
|
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: May 2005 您的住址: 電暖爐旁邊...
文章: 85
|
引用:
合在一起變一塊 ![]()
__________________
![]() --------------------------------- 追憶是斷腸草,思念是情花毒。 |
|
![]() |
![]() |
Advance Member
![]() ![]() 加入日期: Aug 2004 您的住址: 身處無限車殼地獄 T_T
文章: 473
|
引用:
你喔 ![]() 要想再看到六塊肌是很困難的 ![]() |
|
![]() |
![]() |
*停權中*
加入日期: Dec 2001 您的住址: Kaohsiung
文章: 239
|
引用:
攝護線........................... |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
我又不是天天吃150元的簡餐,而且台北東區這邊消費本來就比較貴... 不過我不喜歡吃白土司,我比較喜歡吃蜂蜜蛋糕,牛奶倒是有在喝,不過現在只喝脫脂鮮奶而已 ![]() 像尤達大師說的那樣本來我也有想做,但做不到三天就宣告放棄,最主要也是晚上無法早睡和晚上八點後還是會進食這兩點做不到 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: May 2005 您的住址: 電暖爐旁邊...
文章: 85
|
引用:
攝護腺肥大 ![]() ![]() ![]() ![]()
__________________
![]() --------------------------------- 追憶是斷腸草,思念是情花毒。 |
|
![]() |
![]() |
Advance Member
![]() ![]() 加入日期: Sep 2005 您的住址: 天文實驗室
文章: 339
|
引用:
你吃太好了........還蜂蜜蛋糕咧.......... 白吐司很好啊...... 我二專一天一條16塊的吐司解決三餐,每餐吃三片 |
|
![]() |
![]() |