![]() |
||
|
Elite Member
![]() ![]() ![]() ![]() ![]() 加入日期: Aug 2004
文章: 5,683
|
大家有沒有覺得七嘴八舌異言堂越來越鹹濕了呢?
以前很喜歡看「七嘴八舌異言堂」這個版,因為總是有許多新鮮及好玩的事情在此分享,
可是最近發現討論的文章越來越鹹濕了,雖然這個並沒有違反版規,只是...... ![]()
__________________
行善之家、必有餘慶、積惡之家、必有餘殃。 天理昭彰、報應不爽、諸惡莫做、眾善奉行。 有因無緣、果報不現、因緣聚合、業報現前。 善有善報、惡有惡報、不是不報、時候未到。 定慧等持、精進修行、心存善念、行善布施。 諸天護衛、諸佛護祐、災劫消弭、逢凶化吉。 阿彌陀佛
|
|||||||
|
|
|
*停權中*
加入日期: Mar 2006 您的住址: 嘉義市全家便利商店
文章: 54
|
鹹濕??
最近有很常討論鹹魚乾和除濕機嗎?? 嗯.....有點冷 |
||
|
|
|
Junior Member
![]() ![]() ![]() 加入日期: Aug 2006
文章: 867
|
有嗎?
還好啦~ ![]() |
|
|
|
*停權中*
加入日期: Nov 2002
文章: 697
|
可能twnkss網長期被洗版,巨豆又早被封了。
一些鹹濕文的作者創作慾望得不到舒解, 發洩到這個同是華語討論版又人氣旺的站來的吧。 |
|
|
|
New Member
加入日期: Nov 2006 您的住址: 台北的某一小小角落
文章: 1
|
其實這種標準是見人見智,除非被絕大多數人抗議
畢竟性行為在人的一生中,也佔有很重要的地位 |
|
|
|
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
要時常存著善念,並用感恩、懺悔、包容的心來面對一切......
![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
|
|
訪客
文章: n/a
|
哇賽!看到有人對成人網站如數家珍,果真是性情中人啊。
|
|
*停權中*
加入日期: Mar 2006
文章: 2,983
|
我2003年來就如此了,只是比較少而已
沾到一點政治被人罵,只貼新聞也有人幹瞧,貼數學都會變筆戰 限制級是男人必修課女人選修課,談到這方面大家才會和階 ![]() 此文章於 2006-12-05 05:45 PM 被 Dragon cat 編輯. |
|
|
|
Silent Member
加入日期: Oct 2006 您的住址: 台北中和
文章: 0
|
好阿!!(拉長~)
這樣的話我也來一篇好了.... |
|
|
|
Major Member
![]() 加入日期: Nov 2003 您的住址: 台北縣
文章: 199
|
施主 ~~~濕的是你的心阿 ~~
阿泌脫播...
__________________
![]() 拍了10幾年,去年才知道是0至0... 悔恨當時沒大砲 不然連毛都給他拍的一清二楚 |
|
|