ÂsÄý³æ­Ó¤å³¹
¨N¬õ¦ç
Major Member
 
¨N¬õ¦çªº¤jÀY·Ó
 

¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
¤Þ¥Î:
§@ªÌredwarf
¤~¤£¬O©O~~

¦Ñ¬õ°Ú~~ÁöµM§Ú­Ì¦³­²©R±¡½Ë
¦ý¬O¤p§Ì¹ï§A©Ò¾Ö¦³ªº¹ï¤k©Ê­P©R§l¤Þ¤O¡A¤@ª½«D±`ªº¸r¼}
¥[¤Wªñ¤é±µ¥d¼Æ¥Ø¦³ÂI¤j¶q¡A©Ò¥H¡A¦ÛµM´N¤£¤p¤ß»¡¥X¤F¹ê¸Ü~ÁٽЧA¨£½Ì°Ú

¬Û¿Ë¶º~¥uÃÒ©ú¤F¤@¥ó¨Æ!!!

§Ú¬O­Ó¦n¤H!!

ÁöµM¾j¤F§Úªº²ü¥]¡A¦ý¬O¤p§ÌÁÙ¬O¦³¦Y¹¡°Ú!!

¹ï¤F~~¥»¯Z­Ë©³²{¦b¦³´X¤l°Ú??
ÂŤl~Ãäl~¶À¤l~¬õ¤l(??)

«È¤H§A¶R¿ù¤F³á,³oùبS¦³¬õ¤l,¥Õ¤l³£¬O¦³¤@Áû
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
ÂÂ 2006-01-12, 05:04 PM #37145
¦^À³®É¤Þ¥Î¦¹¤å³¹
¨N¬õ¦çÂ÷½u¤¤