Major Member
|
引用:
作者晶晶
不早講....
剛剛自己在寒風中騎車到傳說中的建國路去 (身為高雄人可是第一次去  )
心中盤算著: 我從這邊走之後再到對面逛回來牽車
於是就一個人拿著一杯奶茶一邊喝一邊努力的直線前進
不知道是冷風造成我腦筋遲鈍
還是已經開始有老人痴呆
等到我逛到一個階段決定可以過馬路往回走
走了一小段, 心中暗自竊笑:
高雄的店怎麼這麼沒創意兩邊的店家都長的好像
...
咦? 這家賣dvd的也好像
...
又一家pvc的店, 不知道他們(壞補班) 討論的是哪一種
(沒勇氣走進去看  )
...
太扯了吧 連飲料店都長的一樣
這下才發現不對勁
走出騎樓左右張望
有種眼淚快飆出來的衝動
"我在哪裡阿阿阿阿  "
我怎麼都不記得我何時已經過了一次馬路
更不知道是什麼時候開始走的回頭路
總之, 我就這樣在寒風中白白的來回走了一次
後來, 就跑去...
|
晶妹妹,很努力看完之後
老人痴呆判定 
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|