Major Member
|
引用:
作者lawson7212
你又想拉捲軸了...
我比較想知道你對秦觀的看法,交一篇報告來吧
換我拉捲軸... 
|
不用拉了,google都有說
秦觀
1049-1100,字少游,一字太虛,號淮海居士,揚州高郵(今屬江蘇)人。宋神宗元豐八年(1085)進士。哲宗時,歷任太學博士、秘書省正字、國史院編修官。坐元祐黨籍,出為杭州通判,旋又遠徒郴州(今湖南郴縣)、雷州(今廣東海康)等地。徽宗立,詔許放還,死於道中。少見蘇軾於徐州,蘇軾以為有屈宋才,遂得列門牆。詩文兼擅,惜為詞名所掩。其詞淡雅輕柔,情韻兼勝,被譽為婉約之宗。有《淮海居士長短句》。
送你
陌雨樓頭松柏翠
狂風江上煙水寒
飛花輕夢愁若絲
拉森笑談康德觀

__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|