瀏覽單個文章
沐紅衣
Major Member
 
沐紅衣的大頭照
 

加入日期: Jan 2005
文章: 178
引用:
作者lawson7212
在PCDVD灌水的一位年輕人

大自然賦與他種種溫厚的美德

而他的外表和他的靈魂正相吻合

把心的真誠和靈魂的偉大單純結合為一

因此我想就是為了這個

人家才管他叫"沐紅衣"

.............................

***

日前看完

芥川龍之芥3寶(桂冠)

地獄變值得一推

篇幅很小.內容精彩...

想用它的怪談筆法來KUSO你的自爆...

其他的如"河童"一書所收之遺著

很多看其來很差

因為內容很厭世...

看多了會想跟著去自殺...

***

又看完

阿爾比"誰怕吳爾夫"(桂冠)一劇...

問一個認真的問題

夫妻間生不出小孩是一種原罪嗎??

***

又發現一好書

伏爾泰的"憨第德"(桂冠)

78.KUSO到極點...

18世紀的全民大悶鍋.PCDVD78區...

但文化深度...



我覺得你比較KUSO
我可不可以不要那句"而他的外表和他的靈魂正相吻合"
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
舊 2005-12-06, 12:42 PM #32057
回應時引用此文章
沐紅衣離線中