ÂsÄý³æ­Ó¤å³¹
¨N¬õ¦ç
Major Member
 
¨N¬õ¦çªº¤jÀY·Ó
 

¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
¤Þ¥Î:
§@ªÌªñÃÃ
¨S¿ù°Ú,¤@°ïÃa¤H

®¦¥u¦³§Ú¬O¸É²ß¯Z°ß¤@ªº²M¬y....½æÁûÃñµ·ªºMM¥h¨ºùؤF,«Ü¤[¨S¨£¨ì¥L¤F,¬O¤£¬O¤S¦b©ì½Z¤F°Ú
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
ÂÂ 2005-10-25, 02:08 PM #24053
¦^À³®É¤Þ¥Î¦¹¤å³¹
¨N¬õ¦çÂ÷½u¤¤