瀏覽單個文章
沐紅衣
Major Member
 
沐紅衣的大頭照
 

加入日期: Jan 2005
文章: 178
引用:
作者treasure198
有些女生確實很重外表~可是我因為看很多周遭同學的下場~
所以我覺得一個男生的外表並不重要~重要的是他的那顆心只愛你一個人~
但是現今社會敗壞~劈腿男 花心男 暴力男......一堆壞男人~
我那敢談戀愛~找罪受捏


妹妺來上一下國文課

【因噎廢食】
注音一式 |ㄣ |ㄝ ㄈㄟˋ ㄕˊ
注音二式 yn y fi sh
相似詞 削足適履、因小失大
相反詞 百折不撓
解釋 因為怕噎著,而不吃東西。語本呂氏春秋˙孟秋紀˙蕩兵:夫有以饐死者,欲禁天下之食,悖。比喻為了某種小問題怕再出錯,而把要緊的事擱下不做。明史˙卷一七六˙李賢傳:慮中飽而不貸,坐視民死,是因噎廢食也。亦作見噎廢食、以噎廢食。

戀愛就這回事,如人飲水...
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
舊 2005-09-22, 02:08 PM #18797
回應時引用此文章
沐紅衣離線中