ÂsÄý³æ­Ó¤å³¹
¨N¬õ¦ç
Major Member
 
¨N¬õ¦çªº¤jÀY·Ó
 

¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
¤Þ¥Î:
§@ªÌaug0123
¤£·\¬O¦ÑM



°ò¥»¤W«Ü¦h¤k¥Í¥i¯à¤Ó¦£ ¥i¯à¥Í¬¡°é¤Ó¯¶
µ²ªG¤@­Ó¤£¯d·N ´N¿ù¹L«Ü¦h¾÷·|

³oºØ¤k¥Í»·¤ñPUBªº¤k¥Í§ó­È±o§â´¤




¤£¹L
¬JµM´±¦b¼qªù¤f³¨°¨¤l
´N­n¦³¦n¦nµ½«Ý¹ï¤èªº¨M¤ß
´N§O§@¤@¨Çª¯§¾­Ë¨_ªº¨Æ

­n¤£µM³Q¯«©úÃg»@ §Ú¥i¤£ºÞ°Ú....





PS §Ú¬O»¡¯uªº «OÃÒ¦³¥Î ¬Ý§A´±¤£´±¥Î¦Ó¤w


«Ã½t¼qùثýt¨D
«Ã½t¼q«eèº~¦h
¬K­·¤@¹L®çªá¶}
¤ë¦Ñ¦ó­W¶Ã²o½u
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
ÂÂ 2005-08-10, 10:52 AM #8618
¦^À³®É¤Þ¥Î¦¹¤å³¹
¨N¬õ¦çÂ÷½u¤¤