ÂsÄý³æ­Ó¤å³¹
¨N¬õ¦ç
Major Member
 
¨N¬õ¦çªº¤jÀY·Ó
 

¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
¤Þ¥Î:
§@ªÌaug0123
¨º´N¥ý±q¦Y¶º¶}©l§a

¤£¹L¤£­n¥h³ÁX³Ò

¤£¹L§A­n¥ý³]©w¦n¸ÜÃD
ÁÙ¦³¥ý·Q¦n¹ï¤è·|Á¿ªº¸Ü
¥i¯à·|°Ýªº°ÝÃD

ÁÙ¦³¦h°µÂI¥\½Ò
¬ã¨s¤@¤U¹ï¤èªº³ß¦n


¤d¸U¤£­n¦³§N³õ
¸Ü¤£§ë¾÷¥b¥y¦h°Ú


¤£¹L³oÀ³¸Ó³£Ãø¤£­Ë¦Ñ¬õ§A

§Ú´N¬O©È§N³õ......
§ä¤£¨ì¸ÜÃD´N·í®É¦º¦b¨ºùؤF...
²Ä¤@¦¸­Y·d¤£¦n,§Ú¬Ý¤]¨S¦³¤U¤@¦¸ªº¾÷·|¤F...
©Ò¥H§Ú´N¬O©È¤@ª½¤£´±¥X¤â...
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
ÂÂ 2005-06-29, 02:11 PM #3915
¦^À³®É¤Þ¥Î¦¹¤å³¹
¨N¬õ¦çÂ÷½u¤¤