ÂsÄý³æ­Ó¤å³¹
¨N¬õ¦ç
Major Member
 
¨N¬õ¦çªº¤jÀY·Ó
 

¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
¤Þ¥Î:
§@ªÌMMXPro
¦~¬ö¤pªº®É­Ô
¦b·N¹ï¤è¯Ý³¡
¦~¬öµy¤j
¦b·N¹ï¤èÁy³J
¶V¨Ó¶V¦Ñ¤F¤§«á
¥u¦b·N¹ï¤è¦~¬ö

§Ú°O±o·í®É¦~¬ö¤p®É¡A§Ú­Ì³£¬Ý²´·ú»¡¡A§A«ç»ò¤@¤U¤l´N¸õ¨ì¬Ý¯Ý³¡¤F
¤£¹L²{¦b®L¤Ñ¡AOMG¥¬¤B©fÅܦh¤F­C¡A¦³®É­Ô²´·úÁÙ¯u¤£ª¾Â\¨ºùئn¡C
ÁöµMª¾¹D¤H®a´±³o¼Ë¬ï´N¤£©È§A¬Ý¡A¦ýÁÙ¬O¤£¯àª½µø§a¡H
³o®É­ÔMMXPro§A³£¬O¦p¦ó³B²z³oºØÂe§¼ªº±¡ªp©O¡H
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
ÂÂ 2005-06-28, 02:56 PM #3824
¦^À³®É¤Þ¥Î¦¹¤å³¹
¨N¬õ¦çÂ÷½u¤¤