Major Member
|
引用:
作者MIAU
不如組團請 Bryan_C 教授帶隊殺去五分埔好了
像我的習慣是,平常看看雜誌,大約一季只會買一次衣服,
所以大約是一年買4次,其餘時間很少買衣服,
這4次也都是在5分埔解決,每次約花1000元,大約是4件衣服1件下身
怎麼會這麼便宜勒??因為我有拉小車車去買啦
這是比較省錢的方式,但是逛起來是比較花時間的
不過一年就這麼幾次,就當作時間換金錢摟.
話說當夏天很熱的時候...我是很羨慕男生可以打赤膊...
不要跟我說:你也可以
因為明明就不行啦
還有...老紅
乖乖牌你是有什麼意見
我是指長相,不是說個性啦 
|
我也想說,明明就可以(逃)
不會啊,我覺得喵助教是氣質美女,但氣質美女=\=乖乖牌喔。而且喵助教還那麼...怎麼會是乖乖牌呢?說給十個人聽十一個人不相信(另一個是路人亂入兄)
我最討厭逛街了,你們去記得幫我帶幾件回來 
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|