![]() |
||
|
*°±Åv¤¤*
¥[¤J¤é´Á: Apr 2005 ±zªº¦í§}: ¸Û¼x¤k¯«ªºªª³õ
¤å³¹: 114
|
¤Þ¥Î:
MANAMI AMAMIYA ![]() |
||||||||
|
|
|
Major Member
![]() ¥[¤J¤é´Á: Dec 2003 ±zªº¦í§}: ÁV¦ÑÀYªº®a
¤å³¹: 161
|
¤Þ¥Î:
¶â¶â~~¤£¹L¡A¤p§Ì¤µ¤Ñ¦³¨Æ»¡~~ Ãø¤£¦¨¡A¥b©]§â¤Hµ¹§ì¥Xªù? ![]() ![]() ¤Þ¥Î:
§OµL©Ò¹Ï°Ú~~>"< »¡¤£©w¬O§Ú¦³©Ò¹Ï§a ![]() ¤§«e¤w¸gÅý¦o¦³¤F¤@¦¸¥¢±æ ©Ò¥H¡A²{¦b¬Ý¬Ý¦Û¤wªº·P±¡Æ[©À¡A¦ÛµM´N·|Áx¤p¨Ç§a ì¨Ó¤k©Ê¥h¦º¹Îûªº«è©À¤]¬O³o»ò¥i©È°Ú~~@@ ¶}¨®³Q«á¼²?!?! ¦n¬½°Ú!! ![]()
__________________
----------------------- ©]ùتº©t±I¡A¤£¦A¨Ó §Ö¼Öªº³æ¨¡A¤w»·Â÷ ¥Í¬¡ªº¯Á¸H¡A¥¼°±·² «nªkªº¤ÑªÅ~¦³ÂIÂÅ¡BªÅ®ð~¦³ÂI°®¡B²M·~¦³ÂI·x..... ¦n¹³®É¥ú´N³o¼Ë¥Ã»·ªº°±¦b¨ºÓ¥u¦³ÂȦç¯ó¡B¦V¤é¸ª¸ò³¥µâªººñ¦a¤§¤W |
||||
|
|
|
Major Member
![]() ¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
|
¤Þ¥Î:
¤Ñ®cÇeÇQÇf «x¡I¡H§Ú©ú©ú¦³¦oªº¤ù¤l¡A¦ý»{¤£¥X¨Ó«¢«¢«¢ ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
|
|
|
*°±Åv¤¤*
¥[¤J¤é´Á: Jan 2004 ±zªº¦í§}: Ãa¤H¸É²ß¯ZPCDVDÁ`³¡
¤å³¹: 1,008
|
¤Þ¥Î:
¨S¹Ï¨S¯u¬Û°Ú ![]() |
|
|
|
|
Advance Member
![]() ![]() ¥[¤J¤é´Á: Mar 2005
¤å³¹: 409
|
¤Þ¥Î:
¸I¨ì¤ñ¦Ñ¬õ§ó°ªªº°ª¤â¤F ![]() |
|
|
|
|
*°±Åv¤¤*
¥[¤J¤é´Á: Apr 2005 ±zªº¦í§}: ¸Û¼x¤k¯«ªºªª³õ
¤å³¹: 114
|
¤Þ¥Î:
¦Ñ¬õ§A²×©ó©Ó»{§A¬OAVÅ]¤H ¤ù¤l¥æ¥X¨Ó!!! ![]() |
|
|
|
|
Major Member
![]() ¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
|
¤Þ¥Î:
§Ú¤£¬O°ª¤â°Ú¡A§A¬Ý¨ºÓ¤jY¤j©M³oÓ¤py¤j¡A³o¨âÓ¬n¬n¤~¬O¯u¥¿ªºAVÅ]¤H ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
|
|
|
Major Member
![]() ¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
|
¤Þ¥Î:
§Aª½±µ¥h¶RÁÙ¤ñ¸û§Ö¡A§Ú¥H«e¦¬¹L¦o´X¤ù³£¬ODVDªº¡An¤U¸ü¡A§A·|ºÆ±¼ ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
|
|
|
*°±Åv¤¤*
¥[¤J¤é´Á: Dec 2001 ±zªº¦í§}: Kaohsiung
¤å³¹: 239
|
¤Þ¥Î:
©â§¹ÅÊ·Rµ| ¤kªº**¤F ¨kªºìI¤F |
|
|
|
|
Major Member
![]() ¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
|
¤Þ¥Î:
§A©ú¤ÑÁÙ¤@Ó¤H¶}¦B½c½m²ß¶Ü¡H ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
|
|