![]() |
||
Major Member
![]() 加入日期: Jan 2002 您的住址: 台北新莊
文章: 226
|
引用:
+1 讀古文只是在充實自己可以表達的意境 不是讀了古文就可以吟詩作賦 但當你讀多了 你就會慚慚發現很多你沒注意到的意境 你可以奔如落瀑也可以止如湖潭 你可以用很多的字來形容一件事 也可以用一二句話來形容一件事 只是看需要的地方了 .
__________________
我曾經有過那麼一張沙發, ![]() 但是那時候我的腿一點也不酸, 所以我走了。 ![]() 等我腿酸時,再回頭, ![]() 那張沙發已經被別人搬走了............ ![]() ![]() ![]() ∼德國詩人 呂克特 |
||||||||
![]() |
![]() |
*停權中*
加入日期: Nov 2005 您的住址: Greed Island
文章: 402
|
引用:
破瓜之年 =.= |
|||
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
【破瓜】 注音一式 ㄆㄛˋ ㄍㄨㄚ 注音二式 p gu 相似詞 相反詞 解釋 比喻女子十六歲。因瓜字在隸書及南北朝的魏碑體中,可拆成二個八字,二八一十六,故當時人以破瓜表示女子芳齡。樂府詩集˙卷四十五˙清商曲辭二˙宋˙汝南王˙碧玉歌三首之一:碧玉破瓜時,郎為情顛倒。明˙劉兌˙金童玉女嬌紅記:正當它破瓜初,二八芳年。 女子初次與人性交。警世通言˙卷三十二˙杜十娘怒沉百寶箱:那杜十娘自十三歲破瓜,今一十九歲,七年之內,不知歷過了多少公子王孫。 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
恩恩...其實最近看了余光中和教育X長的辯論,其中也有提到古文的平仄問題,所以為什麼我們讀來時而鏗鏘有調,時而溫柔婉轉,時而輕快愉悅,時而幽咽低迴,就是因為有合於聲韻,在不知不覺中陶冶我們的性情... ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / 此文章於 2006-07-21 05:44 PM 被 沐紅衣 編輯. |
|
![]() |
![]() |
*停權中*
加入日期: Dec 2001 您的住址: Kaohsiung
文章: 239
|
引用:
查泰莱夫人的情人?? |
|
![]() |
![]() |
*停權中*
加入日期: Dec 2001 您的住址: Kaohsiung
文章: 239
|
引用:
2個8歲的人 |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
該睡了,克利夫還在看書,而且好像很有趣,不住地笑。康妮一邊推他走到床邊,一邊問:「有什麼事這麼好笑?」 「阿里巴巴歷險記,他被一個赤裸的英國女人所捕捉,如果他們蓋住她的臉,什麼樣的激情都會充滿她的全身。」 「也許可惜的就是我們每回見的只是臉,而看不見人的身體。畢竟,很多人最糟的部分就是臉。」 「你是說我們該蓋住臉而赤裸身體?像雷諾畫的畫。」 「有何不可呢?許多石像最可愛的就是沒有臉,反而有自己的生命。」 「也許是吧。我下午不太高興,對不起。」康妮把丈夫扶****,笑了一下。 回到房間,康妮脫光身上的衣服,站在鏡子前,用一條紗巾矇住臉,仔細端詳。迷濛中,眼前又出現梅勒斯健壯而赤裸的身體,一種奇妙的感覺從體內升了起來。躺到床上,康妮用自己的手撫摸著自己光滑的肌膚,又自娛地滑到私處,撩撥著體內的慾望,呻吟著向巔峰攀登。 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
8個2歲的人 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
*停權中*
加入日期: Dec 2001 您的住址: Kaohsiung
文章: 239
|
天不老 情難絕 心似雙絲網 中有千千結
|
![]() |
![]() |
*停權中*
加入日期: Dec 2001 您的住址: Kaohsiung
文章: 239
|
吳山青,越山青,兩岸青山相對迎,誰知離別情? 君淚盈,妾淚盈,羅帶同心結未成,江頭潮已平。
|
![]() |
![]() |