![]() |
||
Basic Member
加入日期: Oct 2005 您的住址: 冥王星
文章: 16
|
你不是睡了嗎???
我還以為你去爬山了勒.... ![]() ![]() ![]() 不要想太多了啦....
__________________
宛如一隻曬著太陽慵懶的貓... 靜靜的... 躲在角落.. 看著世上發生的一切... 微翹的嘴角... 彷彿對世間微微的嘲笑著... |
|||||||
![]() |
![]() |
Amateur Member
![]() 加入日期: Apr 2005 您的住址: 池塘找不到..就來蔚藍海域吧
文章: 31
|
引用:
是不是要找老婆的.. 我曾經接過要找老公的... 挺好玩的... ![]() ![]() 但也挺麻煩的..講不聽.. ![]() |
|
![]() |
![]() |
Amateur Member
![]() 加入日期: Apr 2005 您的住址: 池塘找不到..就來蔚藍海域吧
文章: 31
|
引用:
你還沒約到人嗎??........ ![]() |
|
![]() |
![]() |
Amateur Member
![]() 加入日期: Apr 2005 您的住址: 池塘找不到..就來蔚藍海域吧
文章: 31
|
引用:
我沒有相機..不然就可以拍給你看.. 自己來台南看吧.... ![]() |
|
![]() |
![]() |
Junior Member
![]() ![]() ![]() 加入日期: Oct 2004 您的住址: 高來高去的衣櫥&紙箱間...
文章: 730
|
引用:
壞貓...原來你也會有今天啊... 竟然被尤達大師踏上去了... ![]() 看來你應該拜尤達為大師...當個絕地壞貓... ![]() ![]() ![]()
__________________
![]() |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
愛是生命中最好的養料
有個小男孩幾乎認為自己是世界上最不幸的孩子,因為患脊髓灰質炎而留下了瘸腿和參差不齊且突出的牙齒。他很少與同學們遊戲和玩耍,老師叫他回答問題時,他也總是低著頭一言不發。
在一個平常的春天,小男孩的父親從鄰居家討了些樹苗,他想把它們栽在房子前,他叫他的孩子們每人栽一棵。父親對孩子們說,誰栽的樹苗長得最好,就給誰買一件最喜歡的禮物。 小男孩也想得到父親的禮物。但看到兄弟姐妹那蹦蹦跳跳提水澆樹的身影,不知怎麼地,萌生出一種陰冷的想法:希望自己栽的那棵樹早日死去。因此澆過一兩次水後,再也沒去理它。 幾天後,小男孩再去看他種的那棵樹時,驚奇地發現它不僅沒有枯萎,而且還長出了幾片新葉子,與兄弟姐妹們所種的樹相比,顯得更嫩綠,更有生氣。父親兌現了他的諾言,為小男孩買了一件他最喜愛的禮物,並對他說:從他栽的樹來看,他長大後一定能成為一個出色的植物學家。從那以後,小男孩慢慢地變得樂觀向上起來。 一天晚上,小男孩躺在床上睡不著,看著窗外那明亮皎潔的月光,忽然想起生物老師曾說過的話『植物一般都在晚上生長。』何不去看看自己種的那棵小樹?他輕手輕腳來到院子裡時,卻看見父親用勺子在向自己栽種的那棵樹下潑灑著什麼。頓時,一切他都明白了,原來父親一直在偷偷地為自己栽種的那棵小樹施肥!他返回房間,任憑淚水肆意地奔流。 幾十年過去了,那瘸腿的小男孩盡管沒有成為一個植物學家,但他卻成為了美國總統,他的名字叫富蘭克林•羅斯福。 愛是生命中最好的養料。
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
![]() |
![]() |
*停權中*
加入日期: Dec 2001 您的住址: Kaohsiung
文章: 239
|
引用:
老紅生一個總統吧................ |
|
![]() |
![]() |
*停權中*
加入日期: Dec 2001 您的住址: Kaohsiung
文章: 239
|
引用:
沒人幫我失戀呀 ![]() ![]() ![]() ![]() ![]() |
|
![]() |
![]() |
*停權中*
加入日期: Dec 2001 您的住址: Kaohsiung
文章: 239
|
引用:
隱藏播號通知她在哪家旅館偷情......... |
|
![]() |
![]() |