![]() |
||
New Member
加入日期: Apr 2005
文章: 2
|
引用:
過來人??XD 請問大大 是傳簡訊者 還是被傳者 如果是被傳者 出來說明一下XD 讓樓主 知道妳們的心情 |
||||||||
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
![]() 真的可以換嗎? ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|||
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: Sep 2004
文章: 82
|
開版的大大真的是太急躁了點
不知道你跟她認識多久了? 之前簡訊她是怎麼回覆妳的 這都是能看出點線索為何她今天會這樣回妳 我覺得你以為是關心她 其實是對她來講是一種困擾和壓力 當累積到一定程度後會一次爆發出來 那種感覺就像一隻蚊子一直在身邊繞來繞去 最後終於受不了一掌巴下去,你就粉身碎骨了 (心碎了) 要慢慢接近讓她沒有戒心 漸漸讓她對妳有好感 (即使是朋友的那種好感) 這樣妳一直圍繞在身邊關心她 她才會覺得像一隻蝴蝶在身邊翩翩起舞,而不是討人厭的蚊子 總之我覺得不能一開始就對女生太好 一下子送這、一下送那,不然就請人家吃飯 人家不領情的話一切都是空 要適當製造一些巧合來接近女孩子 當然,旁觀者說得容易,實際做起來是有難度的 有些人就是容易對感情一頭哉進去 也許只能從挫敗中學習和成長 此文章於 2006-08-10 11:21 AM 被 jacky17 編輯. |
![]() |
![]() |
Master Member
![]() ![]() ![]() ![]() 加入日期: Dec 2001 您的住址: 台北市~
文章: 1,783
|
![]() 你拿把烏茲衝鋒槍去打一隻小兔子..
不要說是兔子沒打到. 我相信就連你的鄰居也會很不爽. 瞭了吧. ![]() |
![]() |
![]() |
Amateur Member
![]() 加入日期: Apr 2005 您的住址: 池塘找不到..就來蔚藍海域吧
文章: 31
|
引用:
傳簡訊者.. ![]() 結論是.. 放人家自由吧..還是把錢省下來喝綠茶好了.. ![]() 被傳者..現在應該是解脫了.. ![]() |
|
![]() |
![]() |
Amateur Member
![]() 加入日期: Apr 2005 您的住址: 池塘找不到..就來蔚藍海域吧
文章: 31
|
引用:
你也可以換杯大紅喔.... |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
我傳的都已經不知道可以買幾張樂透了 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
New Member
加入日期: Apr 2005
文章: 2
|
女孩子就是比較重感覺
當他沒感覺的時候 你又拿捏的不好 連朋友的感情他都不會想給你 當他有感覺你做什麼她都開心 單他沒感覺 又拿捏的好 搞不好會給你 無限期的等待機會 也就是朋友的感情 |
![]() |
![]() |
*停權中*
加入日期: Dec 2001 您的住址: Kaohsiung
文章: 239
|
引用:
playboy 的 mark 就是兔子........ |
|
![]() |
![]() |
New Member
加入日期: Apr 2005
文章: 2
|
爆一下 好了
當初喜歡一個女孩 認識的時候 由於自己太過的表現 以及朋友幫助太明顯 於是她就有點反感 後來朋友告知說 感覺她有點反感 就放自然心 有機會相處就相處 [出遊什麼的] 反而盡量不讓自己去接觸她 出遊還自願載恐龍=.= 因為降反而沒什麼得失心 跟其他人相處反而比較像自己 然後再跟別人相處談論某些事物 就比較照著自己的個性走 她才發現 其實我跟他某些地方 想法是相同的 之後就變成還不錯的朋友 [有沒有進一步?] 當你沒了得失心 你會看得比較廣 會發現兩個人的不同處 與不適合處 所以選擇當個朋友 會比碰丁子 之後見面尷尬 反而不聯絡的好 做自己就可以了 總會遇到喜歡你這種感覺的人 只是不是她 |
![]() |
![]() |