![]() |
||
Major Member
![]() 加入日期: Aug 2004
文章: 272
|
引用:
很抱歉,如果換作是你的話,你會說出來嗎?? 一方面是保護女方不受打擾 ![]() ![]() 你若給我加油我很感謝,至於對方的上班地點,只能說抱歉 ![]() |
||||||||
![]() |
![]() |
*停權中*
加入日期: Apr 2005
文章: 709
|
[QUOTE=jung]說說我的經驗好了..
可別跟我一樣喝著啤酒, 唱著 " 酒後的心聲 " 啊! 原來對方跟我同姓 QUOTE] ![]() ![]() ![]() 大大如不介意,可否說明一下「同姓」是什麼意思? ![]() |
||
![]() |
![]() |
Amateur Member
![]() 加入日期: Oct 2003 您的住址: 在你心裡
文章: 31
|
引用:
瞧這甜蜜得.... ![]()
__________________
在2005年的5月1號這個歷史性的時候,我去了跑步。 我很成功地將身體裡多餘的水份蒸發掉。 217號房的朋友,你已經被炸魚薯條和pizza取代。 |
|
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: Oct 2004
文章: 92
|
引用:
去死去死去死去死去死去死去死去死去死去死去死去死去死去死 ![]() ![]() 好啦!我承認我很酸......(哭著跑開)
__________________
PCDVD之我的星座女孩...想脫離好人幫的幫友必讀文 想了解雙魚女孩請點我 ![]() 誰說母獅子不好接近 ![]() 天蠍女孩~讓你愛不釋手 ![]() 最有母愛的巨蟹女孩 ![]() ___________________________________ 怕木馬在你電腦屠城嗎 防毒新手必讀~防毒比解毒還重要 如何徹底刪掉網路實名 ___________________________________ 300塊買一台電腦..你做得到嗎? 我們都希望自己的另一半100分,卻沒想過自己價值多少分 你們追求高標準的幸福時,也請自行承受之後所帶來的高風險 |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
太晚看到這篇,就像李敖說的,你是愛女人?還是愛面子?愛女人就上,管它結果是什麼,不後悔就行了. 先預祝樓主接下來能交往順利 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |