![]() |
||
New Member
加入日期: May 2005 您的住址: 台北市
文章: 1
|
引用:
因為我有時光機... ![]() |
||||||||
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
不過屈原和陳子昂明明就是自以為懷才不遇,眼高於頂,你能這樣扯算你行 ![]() btw,我覺得這個琴很不好搞,你要小心點...除非你能讓她真正折服,不然就算成了你也是石榴裙下臣而已,不過我想Addict很高竿的,不像我,若是我大概就放棄了 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / 此文章於 2005-06-10 01:49 PM 被 沐紅衣 編輯. |
|||
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: Aug 2003 您的住址: 台北
文章: 89
|
![]() 引用:
戰朝唐國? ![]() 引用:
我知道了!她有龍眼! ![]() --- 浮起來亂的,沉下去。 ![]() ![]() Addict寫的很讚,加油喔! ![]() ![]() ![]()
__________________
![]() |
||
![]() |
![]() |
New Member
加入日期: May 2005 您的住址: 台北市
文章: 1
|
引用:
謝謝 ![]() 龍眼是啥?? 話說回來..我的8rda+電容早在半年前也爆了... 只要是GSC全都爆..... 換回來以後跟你一樣只有電源迴路旁邊是SANYO.... 剩下就是一堆TEAPO....算了...總比GSC好...撐一天是一天了... 下次再爆乾脆就敗Athlon 64 X2好了... ![]() |
|
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: Apr 2004 您的住址: 板橋市
文章: 66
|
你的文筆真是亂好的
看你的文章可以學習一些怎麼跟女生對話的方法 加油喔.......... |
![]() |
![]() |
Basic Member
加入日期: Mar 2005 您的住址: 臺灣~三重∞士林
文章: 20
|
小弟我一定接不下去且呈呆滯狀態
![]() ![]()
__________________
心若改變,態度就會改變;態度改變,習慣就會改變;習慣改變,人生就會改變。 輕輕的走開 形成一片晴朗天空 幸好 我還剩下和妳的美好回憶 沒有留下痛苦以及怨恨 突然好想念妳 也感謝妳 遠方的妳好嗎 尋著僅有的記憶,細讀漸忘的快樂, 怎麼我卻拼湊不出妳的臉孔,找不到可以代替妳的眼神, 連當初還想要挽留住在嘴角的微笑,都遺忘了 ... |
![]() |
![]() |
Power Member
![]() ![]() 加入日期: Jun 2000 您的住址: 流放中
文章: 575
|
引用:
聽是聽的懂,不過第一時間要回的那麼漂亮,實在是有慧根 ![]() 要我來回大概會回的很灰色 ![]()
__________________
不婚教三大指導原則: 投降輸一半 退一步海闊天空 禁止相親聯誼 ![]() |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
我沒辦法,我的頭腦沒法思考那麼複雜的東西。 ![]() 喜歡對我來說就是那麼單純的一件事,如果搞的太複雜了,我就傻了。 所以對我來說不加任何東西的白開水才最能解渴。 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
Power Member
![]() ![]() 加入日期: Jun 2000 您的住址: 流放中
文章: 575
|
引用:
大俠客氣了 ![]() 很不錯了。就算上面那位瞬間石化的,至少也不會擴大傷害 ![]()
__________________
不婚教三大指導原則: 投降輸一半 退一步海闊天空 禁止相親聯誼 ![]() |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jun 2004 您的住址: 雲深不知處
文章: 117
|
孤單lonely者, 而寂寞乃lonesome是也
有人孤單, 雖千萬人吾往矣, 享受孤單但不寂寞 有人寂寞, 雖夜夜春宵但猶尋尋覓覓, 芳心無著 施主, 一切都是緣份, 苦海無邊, 要勇往直前啊.............
__________________
花自飄零水自流, 是非皆因強出頭........ |
![]() |
![]() |