![]() |
||
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
頂!
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|||||||
![]() |
![]() |
Basic Member
加入日期: Dec 2001 您的住址: 新竹
文章: 14
|
引用:
好好的享受過程吧 反正一定沒結果的 兩岸女人ㄧ樣愛錢 只是大陸女人是溫柔的等錢 台灣女人是高姿態的選誰有錢 高下立分吧 反正男人要的只是那麼ㄧ點自尊和3秒鐘的快感 其他道貌岸然的說詞大家就免了吧
__________________
我想說..... 大家好啊 |
|||
![]() |
![]() |
Basic Member
加入日期: May 2004
文章: 18
|
[QUOTE=luckyslx]
恕刪.......... 不過luckyslx寫的太好了 往往都是失去過後才懂得珍惜 分手可以有太多的理由 但是人總是在分手過後 才會了解到 當初的他 原來才是最適合你的 剛開始在一起 熱戀的感覺 沒有人不喜歡 那個時光也才是最甜蜜 但是能夠一起走過3.4年的時光 我想兩個人的默契 可不是隨便能夠培養出來的 開版的大大 好好想想吧 |
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: Aug 2004
文章: 77
|
引用:
***長夫人是第幾任了阿?!??!? |
|
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: Aug 2004
文章: 77
|
引用:
+1........... |
|
![]() |
![]() |
*停權中*
加入日期: Oct 2004 您的住址: 台灣
文章: 670
|
夏禕 AND 倪敏然 ,最好的示範,多想想吧。
|
![]() |
![]() |
Elite Member
![]() ![]() ![]() ![]() ![]() 加入日期: Jul 2001 您的住址: Red Planet
文章: 4,277
|
在上海碰過又年輕身材又好又漂亮的加上皮膚又好的妹,相對的在北京我也碰過類似的,大陸那樣大隨便找都可以碰到,我說句實在話男人的價值是隨著薪水的高低與地位的高低來衡量,而女人的價值是以年紀與外貌來衡量,男人的價值不會隨著時間而消退,反而會隨著時間的增加而上升,而女人的價值在達到28歲時正式跌入谷底,這樣說也許有人不這樣認為,不過一般的普世價值卻是難以否認的,奉勸各位男人努力賺錢,即使你長的跟豬頭一樣,也會有女人說"我覺得你很帥",同時也奉勸各位女人,不要過度膨脹自己的價值,或是將門檻拉的很高,碰到能達到你要求六成以上就很好了~~
應該會有人覺得自己不是這種人吧,我相信確實有些人會有所謂的日久生情或是一見鍾情之類的,因為我也碰過這樣的人,所以上面這段話是給受到普世價值所苦的人~~
__________________
The war is crates by fear and gap. |
![]() |
![]() |
New Member
加入日期: Jun 2004
文章: 3
|
![]() 引用:
學弟 ......... 搞不好是表弟 ................ 你放心,每次你過去,都會有個不同的美夢.......... 久而久之就習慣了 |
|
![]() |
![]() |
New Member
加入日期: Jun 2004
文章: 3
|
引用:
哈哈,台灣女生? 那是啥東西 是一種沒有啥競爭力的物種吧 |
|
![]() |
![]() |
*停權中*
加入日期: Dec 2000
文章: 842
|
現在的社會是女人沒男人一樣過活~
但是男人沒女人卻好像要死了一樣~ 需求和供給差異那麼大,莫怪女人漲價~ |
![]() |
![]() |