![]() |
||
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
反正只要是強者我同學,強者我朋友全是失敗的案例,實在羨慕m大,幾時我才可以和氣質妹喝咖啡聊是非,蓋棉被談心事 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / 此文章於 2005-06-21 01:15 PM 被 沐紅衣 編輯. |
||||||||
![]() |
![]() |
Advance Member
![]() ![]() 加入日期: Aug 2004 您的住址: 身處無限車殼地獄 T_T
文章: 473
|
引用:
![]() 老紅啊 該不會你那強者同學只因為這樣就開倒車檔了吧 ![]() 這個時候也能藉機聊一下不是嗎? ![]() 除非對方的態度真的會人讓人感覺無法親近 ![]() 不然就算尷尬也會有尷尬的說法不是嗎 ![]() 好了 不能說太多了 ![]() 不然換我要戴眼鏡了 ![]() 此文章於 2005-06-21 01:26 PM 被 forvaio 編輯. |
|||
![]() |
![]() |
*停權中*
加入日期: Dec 2001 您的住址: Kaohsiung
文章: 239
|
引用:
穿裙子嗎?? |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
告非,住巷子內的,不過那樣會被當癡漢吧 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
因為正妹一臉不屑...........................強者我同學不好意思自討沒趣 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
Advance Member
![]() ![]() 加入日期: Aug 2004 您的住址: 身處無限車殼地獄 T_T
文章: 473
|
引用:
遇到這樣子的正妹 有辦法的大概就是B教授了 ![]() 有請B教授開課"強悍正妹馴服課程" 如此對於喜好征服感的好人們 應該是有不少的幫助 ![]() |
|
![]() |
![]() |
*停權中*
加入日期: Dec 2001 您的住址: Kaohsiung
文章: 239
|
引用:
游泳池借泳帽....... 圖書館.. 借眼鏡? |
|
![]() |
![]() |
Major Member
![]() 加入日期: Aug 2002 您的住址: 新竹市
文章: 281
|
召喚獸篇
引用:
![]() ![]() "強悍正妹馴服課程"...這是一個好題材 參考我另一篇模擬課程,也許今晚第二部會有意想不到的..... ![]() ![]() ![]()
__________________
HDTV:JVC GZ78T BSD:120CM AMP:DENON 4308 + USHER CP-777II ERTON CPU:I5 2500KMB:ASUS-P8P67LCD:Apple 23' VGA:ASUS GTX560-TI CASE:LIAN LI PC-V1000B-PLUS POWER:SilentPro Gold 1000W NB:Mac iBook DSLR:D300+50mmF1.4+60mmF2.8mirco+24-120mmF3.5 GAME:PS2-10K、PS3、XBOX、XBOX360、GC、WII、PSP、NDSLite、IPOD Video、CineClub HDP-X1 我.......高高帥帥∼眼神中帶點憂鬱... |
|
![]() |
![]() |
*停權中*
加入日期: Dec 2001 您的住址: Kaohsiung
文章: 239
|
引用:
我是看到這一句......... 引用:
|
||
![]() |
![]() |
Amateur Member
![]() 加入日期: Sep 2003
文章: 44
|
引用:
難道你是傳說中的冷驚雲................. ![]() 好冷.............. ![]() ![]() ![]() |
|
![]() |
![]() |