![]() |
||
Major Member
![]() 加入日期: Oct 2002 您的住址: Taipei
文章: 233
|
引用:
您的朋友不會是黃董吧~ ![]() 他這樣一次告訴您那麼多劇情 您在看片時不會減少些樂趣嗎? |
||||||||
![]() |
![]() |
Major Member
![]() 加入日期: Sep 2001 您的住址: 高雄
文章: 178
|
依照過往慣例,所謂的預言可說是劇情洩露了
樓主po的算很好了,只有簡略的劇情洩露 霹靂的拍攝進度比想像還要快很多,原以為是30集左右 想不到竟然有六七十集之多 |
||
![]() |
![]() |
Major Member
![]() 加入日期: Feb 2004 您的住址: XD的好朋友
文章: 206
|
![]() 我是蠻喜歡狂龍的!他那搞笑我很喜歡,不過說回來一頁書之前不是傳黃大發不出聲音嗎?
__________________
…著書三年倦寫字。如今翻書不識志… …若知倦書悔前程。無如漁樵未識時… |
![]() |
![]() |
Basic Member
加入日期: Nov 2001
文章: 25
|
引用:
看一下刀戟28裡業途靈的幻想,就會發現,一頁書已經降落玄天之音了...... ![]()
__________________
子曰:三人行必有我溼焉 孫子曰:以下溼對上溼 姑蘇慕容:以彼之溼,還溼彼身 |
|
![]() |
![]() |
*停權中*
加入日期: Feb 2003 您的住址: 台北不是我的家
文章: 730
|
引用:
教皇下下部戡魔2??? 前後矛盾... 男魔書死變女魔君?陰陽師翻版? 要不要再跟女陰陽師合體??? |
|
![]() |
![]() |
Elite Member
![]() ![]() ![]() ![]() ![]() 加入日期: Feb 2001 您的住址: 台灣
文章: 6,410
|
引用:
寫的有點亂 現在是勘魔I 30集 這星期發29.30 下部是勘魔II 40集 再來是霹靂奇象 不用對我的說的懷疑 可以查舊資料 去年發片到末世錄時我就講到霹靂劍宗(當時聽成宗 ![]() 劍子跟龍首合作 劍子中計被打落斷崖的事 ![]()
__________________
小弟Facebook粉絲團Windwithme WWM 風大,歡迎3C同好參觀指教 |
|
![]() |
![]() |
Elite Member
![]() ![]() ![]() ![]() ![]() 加入日期: Aug 2002 您的住址: 無
文章: 6,501
|
引用:
糟糕... 我怎都聽不懂 ![]() ![]() 看到霹靂兵燹而已 ![]() ![]() ![]() |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
我也完全聽不懂,我還在跟電視的進度中。。。 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: May 2005 您的住址: 電暖爐旁邊...
文章: 85
|
引用:
電視到哪裡了... ![]()
__________________
![]() --------------------------------- 追憶是斷腸草,思念是情花毒。 |
|
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: Dec 2004 您的住址: 蕃薯的中間
文章: 50
|
我狠久以前也有看…
我覺得蠻奇怪的是… 霹靂明明就是劇情小改…然後一直重複在演… 我哥也在看…他也說是這樣… 不過就是會想要看… 真的跳不出來那個迴圈嗎?? 都不會膩嗎?死了又說是詐死…然後出來又變超強… 最近的劇情有比較不一樣了嗎?? |
![]() |
![]() |