![]() |
||
|
Amateur Member
![]() 加入日期: Sep 2004
文章: 47
|
好巧 今天也是我朋友的生日
祝小彤跟我朋友都生日快樂 |
|||||||
|
|
|
訪客
文章: n/a
|
謝謝!好開心喔!願大家都快樂!健康!幸福!
|
||
|
*停權中*
加入日期: Mar 2006
文章: 2,983
|
生 日 快 樂
![]() 我 要 吃 蛋 糕 |
|
|
|
New Member
加入日期: Oct 2005 您的住址: 南投
文章: 3
|
生日快樂
希望你除了生日以外每天也都快樂喔!! |
|
|
|
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
恭祝你 福壽與天齊 慶賀你生辰快樂
年年都有今日 歲歲都有今朝 恭喜你 恭喜你 恭祝你 福壽與天齊 慶賀你生辰快樂 年年都有今日 歲歲都有今朝 恭喜你 恭喜你 恭祝你 福壽與天齊 慶賀你生辰快樂 年年都有今日 歲歲都有今朝 恭喜你 恭喜你 恭祝你 福壽與天齊 慶賀你生辰快樂 年年都有今日 歲歲都有今朝 恭喜你 恭喜你 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
|
|
訪客
文章: n/a
|
感動
好感動噢 ,非常感謝大家!
|
|
Major Member
![]() 加入日期: Sep 2002 您的住址: 回歸高雄
文章: 125
|
引用:
沐大作首詩來祝賀一下吧~ ![]()
__________________
成功的人不抱怨,抱怨的人不成功。 |
|
|
|
|
訪客
文章: n/a
|
同一天耶....
祝你生日快樂!也祝我生日快樂! ![]() |
|
Basic Member
加入日期: Aug 2005
文章: 16
|
趙小姐生日快樂...........
|
|
|
|
Major Member
![]() 加入日期: Jun 2005 您的住址: 78區
文章: 132
|
生日快樂
![]()
__________________
![]()
|
|
|