![]() |
||
|
Major Member
![]() 加入日期: Jun 2003 您的住址: 無何有之鄉
文章: 180
|
因為男人泰半是色鬼.
|
|||||||
|
|
|
New Member
加入日期: Sep 2003
文章: 7
|
引用:
注意哦,是你自己的房間, 不是外面hotel的房間, 不會有仙人跳啦~~ ![]() |
|||
|
|
|
Major Member
![]() 加入日期: Feb 2004
文章: 187
|
引用:
=.=..正常情形下是要推倒才去報警,沒推倒,就沒有受害者 難道要告那女的想要非禮你嗎,還是告她妨礙風化呢?呵呵.. |
|
|
|
|
Advance Member
![]() ![]() 加入日期: Nov 2003
文章: 330
|
因為去死團的男生比女生多...
或是換句話說... 因為幫女生修電腦的男生比幫男生修電腦的女生多... ![]()
__________________
廢物中的垃圾 垃圾中的廢物 |
|
|
|
Advance Member
![]() ![]() 加入日期: Mar 2006 您的住址: 葉子的故鄉
文章: 486
|
如果倒轉是"女追男隔重山男追女隔重紗"的話...........
那好人幫這天下第一大幫會消失了或是好人的名詞持有人將會是女生專利了 =_="
__________________
人間近三月,往事恨悠悠... |
|
|
|
Power Member
![]() ![]() 加入日期: May 2003 您的住址: 很危險的地球
文章: 549
|
話說我同學前天才發一張好人卡兼朋友卡給一個男的...
差點沒笑死 ![]() 也替那個男的感到惋惜.. ![]()
__________________
Sent from PTT+ on my Lumia 925 |
|
|
|
Master Member
![]() ![]() ![]() ![]() 加入日期: Jun 2000 您的住址: 只在此山中_雲深不知處
文章: 1,639
|
這是炫耀文
這是炫耀文 這是炫耀文 ![]()
__________________
==香水芬芳只是短暫~~音樂感動心靈才能長久== |
|
|
|
*停權中*
加入日期: Jan 2006
文章: 1
|
引用:
我們男人.真的有這麼膚淺嗎?? 這跟身分地位財富房子車子 都沒關聯嗎?? 此文章於 2006-03-09 02:25 PM 被 癡情男子~ 編輯. |
|
|
|
|
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
想的和做的通常不是一回事,看看就好 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
|
|
|
*停權中*
加入日期: Jan 2006
文章: 1
|
我門男人又不是畜生!!
為什麼女生要報警啊?? 我們要走出自己的一片天!!!! |
|
|