![]() |
||
Regular Member
![]() ![]() 加入日期: Dec 2004
文章: 63
|
我犯了一個大錯誤~~~誰說他們一定回古墓
![]() ![]()
__________________
![]() 粉紅鳳凰飛 粉紅鳳凰飛 粉紅鳳凰飛飛完黃鳳凰 此文章於 2006-08-07 07:10 AM 被 wen0917 編輯. |
|||||||
![]() |
![]() |
Basic Member
加入日期: Jan 2006 您的住址: 亞熱帶
文章: 29
|
有可能....可是南方是哪裡了...海南島嗎!
我還是覺得倚天屠龍記那個黃衣女子應該是他們愛的結晶吧?? |
||
![]() |
![]() |
Advance Member
![]() ![]() 加入日期: Mar 2005
文章: 424
|
引用:
應該是結晶的結晶了...都七八十年了...
__________________
impossible is nothing 「沒有什麼事情是不可能的...只是有些事情發生的機率比較低罷了」 機率遊戲 |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
黃衫女子喝道:「這麼容易便走了?」搶上兩步,伸掌往她肩頭抓去。靜照斜身卸肩, 避開了她這一抓。黃衫女子右手食指戳向她腰間,跟著飛腳踢中了她腿上環跳穴。靜照哼了 一聲,摔倒在地。黃衫女子冷笑道:「周姑娘,這殺人滅口之計好毒啊。」周芷若冷冷的 道:「靜照師姊向謝遜報仇,說甚麼殺人滅口?」左手一揮,說道:「這兒無數名門正派的 弟子,不明邪正之別,甘願跟旁門妖魔混在一起。峨嵋派可犯不著趕這淌混水,咱們走 罷。」峨嵋派人眾一聲答應,都站了起來。兩名女弟子去扶過靜照,那黃衫女子卻也不加阻 攔。周芷若率領同門,下峰去了。張無忌走到那黃衫女子跟前,長揖說道:「承姊姊多番援 手,大德不敢言謝。只盼示知芳名,以便張無忌日夕心中感懷。」黃衫女子微微一笑,說 道:「終南山後,活死人墓,神雕俠侶,絕跡江湖。」說著斂衽為禮,手一招,帶了身穿黑 衫白衫的八名少女,飄然而去。
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
Amateur Member
![]() 加入日期: Oct 2003 您的住址: taipei
文章: 36
|
我以為楊過和小龍女最後是隱居在豬籠城寨!!!!
哈哈!!! 我來亂的!! |
![]() |
![]() |
Power Member
![]() ![]() 加入日期: Feb 2005
文章: 633
|
引用:
不過據說在金老新版天龍八部,不是已將蕭峰的十八掌增為廿八掌了? 以拳招掌數來說,郭在降龍**掌的修為,應該不會在蕭之上吧?
__________________
張誌家,告訴我,你沒有...... ![]() ![]() ![]() |
|
![]() |
![]() |
Major Member
![]() 加入日期: Aug 2003
文章: 199
|
引用:
小弟好奇的是!!郭靖跟楊過打誰會贏?? 楊過學過九陰真經,玉蕭劍法,彈指神通,蛤蟆功,獨孤九劍,就連打狗棒他都會了,在來他自己所創的暗然銷魂掌,他的武功修為會有比郭靖差嗎??挺好奇的 |
|
![]() |
![]() |
Major Member
![]() 加入日期: Aug 2003
文章: 199
|
引用:
都藏在古墓裡,怎摩結晶在結晶阿???難不成... |
|
![]() |
![]() |
*停權中*
加入日期: Dec 2004
文章: 562
|
有可能!! (舊版倚天屠龍記的第三回開頭有交代)
花開花落,花落花開。少年子弟江湖老,紅顏少女的鬢邊終于也見到了白髮。 這一年是元順帝至元二年,宋朝之亡至此已五十余年。 其實金庸的射雕英雄傳 神雕俠侶 倚天屠龍記 要全部看過才能全盤了解啊!! 引用:
|
|
![]() |
![]() |
Elite Member
![]() ![]() ![]() ![]() ![]() 加入日期: Mar 2001 您的住址: Rivia
文章: 7,044
|
引用:
降龍廿八掌後來被段譽跟虛竹修成十八掌 但是取其精,化繁為簡,廿八掌在招式上並不會強於十八掌 洪七公跟郭靖的降龍十八掌都是來自蕭峰所遺留的降龍十八掌,洪七公一半師傳一半自悟 在境界上,洪七公在教郭靖亢龍有悔這招時,問郭靖這一招的精要是在坑字還是在悔字? 洪七公這樣解釋:亢龍有悔的精要是在悔字而不是在亢字,這招施起來凌厲威猛,這招只要有幾百斤蠻力任誰都會使,又怎能讓黃藥師佩服?打出去的有十分力,留在自身的卻還有二十分力,能打就要能收 而蕭峰如果知道亢龍有悔這招主要精要是在悔字而不是在亢字,那當初他就不會失手打死阿朱... 郭靖在修為上同事亢龍有悔,郭靖這一掌發出金庸的描述是初學時已非同小可,過了幾十年的練習,一出掌如遇阻力便會在剎那之間連加上一十三重後勁,一�**暀韙@重強,已經是無堅不摧,無強不破 降龍掌在招式上雖從廿八掌精簡為十八掌,但是並不會因此變弱變差,就好像丐幫另外一個鎮幫神功"打狗棒法"一樣,如果不是因為前人的修改,也不會有今日招示精妙的打狗棒法 以上是我在境界上的說明,很明顯郭洪兩人境界是在蕭峰之上 至於這三人誰比較強,就很難說的準 畢竟蕭峰是戰鬥天才,愈強則強,就算遇上比自己強的高手也有打敗對方的能力 這真要比較的話我想有點困難..可能還要再去翻一遍原著
__________________
Folding@home with GPGPU集中討論串 Unix Review: ArchLinux●Sabayon●OpenSolaris 2008.5●Ubuntu 8.10 AVs Review: GDTC●AntiVir SS●ESS●KIS 09●NIS 09●Norton 360 V3 ![]() I Always Get What I Want. |
|
![]() |
![]() |