![]() |
||
Junior Member
![]() ![]() ![]() 加入日期: Dec 2003 您的住址: Earth
文章: 916
|
引用:
就像這個案例,出了問題還會主動替對方著想,還有什麼好嫌的? 問題是...在外面玩的也最喜歡找這種 而這種女生又偏偏看不上宅男... ![]() 只能說...一切都是自找的,一個願打、一個願挨。 |
||||||||
![]() |
![]() |
*停權中*
加入日期: Oct 2003
文章: 472
|
引用:
是不肯(不敢?不願?)接受事實 還是單純為對方著想 很難說歐 ![]() 以事後表現來說 男方擺明了連墮胎費都不出 女方有分手嗎? 以事後推以前 當初真的只是單純為對方著想現在也該看開了吧 沒有分手,那她還在期待什麼?或者是她依然不肯(不敢?不願?)接受事實? |
|||
![]() |
![]() |
Major Member
![]() 加入日期: Jun 2003 您的住址: 友引 田丁
文章: 197
|
引用:
恩,也許吧 這又牽涉回問題的原點了 女生總是在受過傷之後才會發現好人的好 現在 C據說倒是蠻常在MSN上跟K抱怨的 而我已經把C封鎖了 只是偶而經由其他人打聽一下消息 哎∼∼ |
|
![]() |
![]() |
New Member
加入日期: Dec 2006
文章: 7
|
受傷的女人需要人陪,尤其又去接受墮胎手術,內心會感到更加落寞,
可憐的C,雖說是遇人不淑,自招禍端,但無論熟識熟非,傷害已無法抹滅, 只能祝福C別再�**陔陔寣A往後的人生,自求多福, 縱然身邊的人能提供協助,但旁人終究也只是旁人而已!
__________________
「天地玄妙無盡藏,星辰引渡一點光」 |
![]() |
![]() |
Junior Member
![]() ![]() ![]() 加入日期: Dec 2003 您的住址: Earth
文章: 916
|
引用:
發生事情不會先想到自己,就算是自己受了委屈也是如此... 這種女性真的不多了~~~ 不過案例中的女主角應該是屬於看不清楚、想不明白的類型... 或者該說很多事情太過自我、太過一廂情願... ==========(分隔線)========== 引用:
引用:
![]() ![]() ![]() |
|||
![]() |
![]() |
*停權中*
加入日期: Oct 2003
文章: 472
|
引用:
我的意思是說 如果女方是 是不肯(不敢?不願?)接受事實 那他自會找到理由使自己不用面對事實 |
|
![]() |
![]() |
Junior Member
![]() ![]() ![]() 加入日期: Dec 2003 您的住址: Earth
文章: 916
|
引用:
總是有人會無怨無悔的付出,凡事先想到別人才會考慮自己... 雖然這種人應經很少了,但是不能因此就否定他們的存在。 至於案例中的女主角,小弟也認為應該是屬於您所說的類型... 也就是小弟所謂的"一廂情願"。 |
|
![]() |
![]() |
Elite Member
![]() ![]() ![]() ![]() ![]() 加入日期: Oct 2002 您的住址: Coruscant
文章: 4,466
|
好人
永遠還是好人 即使出過這種事 那個k不改變,那個c心態不改 之後也只會換一個壞人重演一次
__________________
![]() |
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
怕的是她只是一時心理空虛,想找人聊聊,到時別落花無意,流水有情就不好了。 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
Advance Member
![]() ![]() 加入日期: May 2001 您的住址: 台北市
文章: 382
|
引用:
![]() ![]() ![]() 當初應該......就不會發生這種事 |
|
![]() |
![]() |