![]() |
||
Major Member
![]() 加入日期: Mar 2002
文章: 208
|
康博 X800 跟 H800
兩張用的都是 Conexant 的晶片.....H800 是硬壓版, 硬壓效果可能跟 PVR2000
差不多? 希望有 3D Y/C, PVR2000 真的很棒, 只可惜沒這功能. 不知道什麼時候會出來? 正在找關係希望能買一張來用用看, 康博本來用的晶片都是 Philips 的, 現在用上 Conexant 不知道是有什麼考量? 因為畫質上是 Philips 的比較好... X800 用上了 Silicon Tuner 耶! 收訊品質有比較進步了嗎? 個人對鐵盒子 Tuner 還是 比較放心...... |
|||||||
![]() |
![]() |
*停權中*
加入日期: Jun 2003 您的住址: 肉食性動物巢穴
文章: 3,552
|
引用:
目前使用者對這兩種TUNER的評價..... 鐵盒還是王道. |
|||
![]() |
![]() |
Master Member
![]() ![]() ![]() ![]() 加入日期: Jun 2003
文章: 1,593
|
|
![]() |
![]() |
Elite Member
![]() ![]() ![]() ![]() ![]() = PCDVD認證賣家 =
加入日期: Apr 2001 您的住址: 死老百姓
文章: 4,824
|
引用:
據我得到的消息,採用的Silicon tuner不是大家想的philips silicon tuner因為畫質實在是太差...而X800定位跟M800畫值是同等級, 會採用Conexant晶片 + silicon tuner(哪家好像還沒公布)的主要原因大概是因為philips PAL系統目前無3D YC分離晶片, 而用silicon tuner的話就可以用在PAL以及NTSC上...應該是不會用philips silicon tuner... 不過我想台灣部分因為是NTSC....未來X800是否能取代M800還要觀察.. 此文章於 2005-06-03 11:38 AM 被 tdnj 編輯. |
|
![]() |
![]() |
Master Member
![]() ![]() ![]() ![]() 加入日期: Jun 2003
文章: 1,593
|
http://www.oc.com.tw/readvarticle.asp?id=5475
![]() X500 : Xceive Silicon Tuner XC2028 ![]() X800 : 應該也是 Xceive Silicon Tuner XC2028 http://www.xceive.com/detail.html XC2028 : Analog TV Tuner XC3028 : Analog + DVB-T Hybrid Tuner 此文章於 2005-06-03 02:31 PM 被 tw1965 編輯. |
![]() |
![]() |
Advance Member
![]() ![]() 加入日期: Dec 2002 您的住址: 電視研究中心
文章: 354
|
X500/X800的tuner畫質不錯,在水準之上
X500是沒有3D Y/C, X800有3D Y/C(NTSC/PAL) H800則是3D Y/C, 加上 Hardware Encode(跟PVR2000同一顆chip)
__________________
長智慧要憑知識,得知識要學常識,求常識要看電視 此文章於 2005-06-03 04:07 PM 被 tuser 編輯. |
![]() |
![]() |
Junior Member
![]() ![]() ![]() 加入日期: Dec 2003
文章: 752
|
有關H800在computex逛的時候有問過compro業務的回答是
H800有3d y/c+軟壓1.2.4+硬壓功能,基本上等於pvr2000+3d y/c H800 & X800那個3d y/c晶片不是NEC的,名字記不住但是可以支援pal的3d y/c 看來這一下pal的國家有福了 可是Xceive Silicon Tuner XC2028真的會比Philips Silicon Tuner 8275A好嗎??? tw1965大大可否幫忙解惑,多謝!! |
![]() |
![]() |
Junior Member
![]() ![]() ![]() 加入日期: Nov 2001 您的住址: 台北
文章: 872
|
引用:
又有新作了,如果再加上MCE認證,一定更讚,不過M800對我就很好用了 |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
H800有3d y/c+軟壓1.2.4+硬壓功能,基本上等於pvr2000+3d y/c ![]() 聽起來很不錯啊,這樣就可以解決錄影時佔掉太多資源的問題了,最後就剩康博的PVR程式希望也可以寫好一點... ![]() 不知什麼時候會上市? ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
Advance Member
![]() ![]() 加入日期: Mar 2004 您的住址: 台中...
文章: 364
|
希望H800售價不要超過4000,
不然吸引力實在不高... |
![]() |
![]() |