![]() |
||
|
Major Member
![]() 加入日期: Jul 2003
文章: 298
|
[問題]今天是大執法日,各位還會用p2p嗎?
今天開始就是經濟部宣佈的大執法日
要嚴格取締網路非法下載 有版權的軟體、音樂、電影不說 一般的日本動畫、愛情動作片這些大家還會抓嗎? 另外,不知道是不是愚人節的關係還是真的,TWED2k 被抄了! |
|||||||
|
|
|
Advance Member
![]() ![]() 加入日期: Oct 2004
文章: 365
|
引用:
.....照抓不誤 ![]() |
|||
|
|
|
Golden Member
![]() ![]() ![]() ![]() 加入日期: Apr 2001 您的住址: 雞窩
文章: 2,822
|
我中午還跑回去開BT....
反正我抓的東西,台灣又沒人代理 不太可能有人會抓 如果是音樂CD,電影,PS2的GAME,代理商可能會配合吧 不過如果抓的東西,根本就沒人代理,幹嘛抓呢?又沒人會求償
__________________
![]() 燦坤卡號 36680441 歡迎取用 順發卡號 00149760 歡迎取用 [2015日本滋賀縣 琵琶湖 機車環湖之旅] [2016東京競馬初體驗] [2017四國機車行] [2018紀伊半島機車行] [2019 HONDA CROSS CUB山陰閒晃][2021 久違的重機開箱文-Z900RS] [景點分享-台南東山咖啡-竹栱仔厝] [2022 重機小跑-環半島之旅] [2023-名古屋-富士山之旅] [2024-北海道-道南之旅] |
|
|
|
Master Member
![]() ![]() ![]() ![]() 加入日期: Jul 2001 您的住址: 天堂
文章: 1,688
|
騾子還是辛勤的工作中...
辛蒂也還好好的啊...XD
__________________
初學者的無知在於未學,學者的無知在於學後... 你曾經愛過的人使你失望之後, 他看起來就似乎有了許多缺點。 Schultz 人格理論 |
|
|
|
Junior Member
![]() ![]() ![]() 加入日期: Apr 2002 您的住址: 台北市政府
文章: 727
|
大家衝阿~~~~~~~~~~~~~~~~~~~~~~~~~
|
|
|
|
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
沒種子沒真相
![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
|
|
Elite Member
![]() ![]() ![]() ![]() ![]() 加入日期: May 2002
文章: 7,865
|
爆種囉!~
![]() |
|
|
|
Advance Member
![]() ![]() 加入日期: Apr 2002
文章: 323
|
已經開了半天才知道這消息 算了 繼續吧...
__________________
![]() 簽名檔的意義是方便找到自己的文章 |
|
|
|
Master Member
![]() ![]() ![]() ![]() 加入日期: Oct 2000 您的住址: 台灣台北
文章: 1,798
|
我想應該是不知道要怎麼抓起吧
去抄一些站台可能吧 不過好像都在大陸....
__________________
娛樂金魚眼
|
|
|
|
Junior Member
![]() ![]() ![]() 加入日期: Apr 2003
文章: 716
|
TWED2k真的不見了..
早上還有去看說.. |
|
|