![]() |
||
Master Member
![]() ![]() ![]() ![]() 加入日期: Oct 2001
文章: 2,010
|
有沒有摩亞的亂用成語大全
keroro裡面的摩亞每集都會錯用數個成語,我覺得蠻有意思的
哪邊可以找到這類的蒐集 |
|||||||
![]() |
![]() |
Power Member
![]() ![]() 加入日期: May 2005 您的住址: 去新竹工作的高雄...
文章: 540
|
路過~我也想知道
![]() ![]() ![]() |
||
![]() |
![]() |
New Member
加入日期: Oct 2003 您的住址: 魔多
文章: 3
|
__________________
亞紋?可以推倒嗎? _、_ ( "ヮ` ) n  ̄ \ ( E) good job!! フ /ヽ ヽ_// |
![]() |
![]() |
Major Member
![]() 加入日期: Oct 2003 您的住址: 宜蘭
文章: 161
|
"自業自得"
印像比較深的一句 ![]() |
![]() |
![]() |
Master Member
![]() ![]() ![]() ![]() 加入日期: Nov 2001 您的住址: 黑洞
文章: 1,995
|
摩亞實在太可愛了
![]()
__________________
Lenovo ThinkPad W540 + DS413 + U2415 |
![]() |
![]() |
Major Member
![]() 加入日期: May 2001
文章: 124
|
__________________
心若改變 你的態度跟著改變 態度改變 你的習慣跟著改變 習慣改變 你的性格跟著改變 性格改變 你的人生跟著改變 |
![]() |
![]() |
Advance Member
![]() ![]() 加入日期: May 2001
文章: 393
|
"天真爛漫"是什麼意思~
![]() |
![]() |
![]() |
*停權中*
加入日期: May 2001
文章: 1,172
|
引用:
偷看原始碼得知目前收錄31個 ![]() |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
教育部國語辭典 【天真爛漫】 注音一式 ㄊ|ㄢ ㄓㄣ ㄌㄢˋ ㄇㄢˋ 注音二式 tin jn ln mn 相似詞 相反詞 矯揉造作 解釋 性情率真,毫不假飾。聊齋志異˙卷十二˙李八缸:月生又天真爛漫,不較錙銖。 ![]() ![]() ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |