¤£¬O°ï¬ä¤@°ï¦Wµü´N¥s°µ±M·~¡C«Ü¦h¦n¤å³¹¥Îªº¬O³Ì¾ë¹êµLµØªº¦r·J¡A«o¯àª½¹F¤H¤ß¡C
§AÀ³¸Ó·Q·Q¬°¤°»ò·|³o¼Ë¡An¦p¦ó¤~¯à³o¼Ë¡C¦Ó¤£¬O¤@ªÑ¸£ªº·Q§â§A©Ò¾Ç¨ìªº¦Wµü¡AÂø¶ÃµL³¹ªº¥þ©ñ¤W¥h¡C¸Õ°Ý§A¯uªºÀ´¶H´Ñ¶Ü¡H§A¯uªºÀ´¼Æ¾Çªº¶°¦X¶Ü¡H§A¯uªºÀ´¤°»ò¥s¤W«Ò¤w¦º¶Ü¡H
¤]³\§A¥u¬O·Q¦ÛHigh¡A©Ò¥H§Ú»¡ªº§A§¹¥þ¥i¥H©¿²¤¡A¤]¦³Ãa¤H²M³æ¥i¥H¥[¡C¦ý¦pªG§A¯u·Q±o¨ì§O¤Hªº¦^À³¡Aº¥ý§A´NÀ³¸Ó·Q·Q©M¤H·¾³qªº»y¨¥¬O¤°»ò¡H¼Ð·s¥ß²§¦b³oùجO¦æ¤£³qªº¡C
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|