Major Member
|
引用:
作者Earstorm-2
果然被批評了 @@
不過我ㄧ開始就沒說過我妹是正妹.
只是她剛好也是寒毛較長的那類型.
我還是跟她報備一下比較好, 雖然她不會在意.
請接下來的口下留人, 別說太過分的話 @@
她也是怪怪女, 既是羽球校隊(高中的時候), 又愛弄電腦.
|
網兄別介意啦!
Anyway,今天就算你妹美如天仙(可惜來晚了我沒看到),在網路上還是有人會批評的。
所以那種話略過就算了,說話不懂得分寸的人不知道是要突顯自己的修養不足呢,還是想標新立異,總之,嘴長在他身上我們也無法叫他不說,但我們可以選擇不聽 
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|