Major Member
|
引用:
作者hayata
會說這句話的原因,不就是因為一開始,就是媒體渲染這幾句「收在附錄的資料」?!
語典裡面的附錄說明中,不也是寫的清清楚楚?
媒體刻意避開,請問媒體的專業在哪裡?
之後再去詢問杜XX....etc...
媒體刻意扭曲製造的意圖再明顯不過~~~
將所有責任推到媒體?!
媒體本來一開始就沒有盡到專業的查證工作∼
還是媒體一開始報導的同時,就提及了下面這點呢?
2.相關語料參考資料表
本表收錄整理正文時,涉及之語料,其中雖多不宜視為「成語」,但仍具輔助參考價值。
|
找一個比你爛的人來比,然後滿意的笑著對著自己說:『其實我也沒那麼爛嘛!』 
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|