瀏覽單個文章
沐紅衣
Major Member
 
沐紅衣的大頭照
 

加入日期: Jan 2005
文章: 178
引用:
作者hayata
在謾罵的同時,是否也該動動手查詢一下資料的來源?
媒體報導是否斷章取義,是否該說的不說?或是根本就是故意不提及?

教育部辭典目次:
http://dict.moe.gov.tw/chengyu/mand...k/main00001.htm
附錄:
http://dict.moe.gov.tw/chengyu/mand...guo/cg_fulu.htm
2. 相關語料參考資料表
本表收錄整理正文時,涉及之語料,其中雖多不宜視為「成語」,但仍具輔助參考價值。

姑且不論某人說了什麼..
小弟是不清楚大家在罵的同時,是否看了這些資訊?
因為這些檔案本來就存在著,並未刪改~~
跟著媒體擷取其中一些成語,但忽略附錄中提及的文字,意欲為何?
明眼人一看即之∼

問題在於教育部長身上,明眼人一看即”知”。他自己做了不良的示範,難道你要大家都視而不見嗎?學生難道就不會有樣學樣嗎?教育部長都這樣造句了,我們為什麼不可以?你要我們的教育變成多重標準嗎?只準州官放火,不準百姓點燈嗎?
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
舊 2007-01-23, 11:34 AM #67
回應時引用此文章
沐紅衣離線中