主題
:
好人?壞人?怎麼我是裡外不是人Orz!
瀏覽單個文章
沐紅衣
Major Member
加入日期: Jan 2005
文章: 178
引用:
作者
Bryan_C
簡訊是在關鍵時才用的.....前提是指郎有情妹有意的情況下
而所謂關鍵時刻在於兩個人在介於曖昧不清時候出手....可以獲得最大效果...
冷笑話或是噓寒問暖的內容皆是建立在大前提之下才會有小小小小的效果.....
如果想要更進步...請先弄清楚事情的先後順序再來進行...會比較妥當
小小意見僅供參考
神準
果然不愧是壞補班的教授
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
2006-08-10, 03:37 PM #
54
沐紅衣
瀏覽公開訊息
傳送私人訊息給沐紅衣
查詢沐紅衣發表的更多文章
增加 沐紅衣 到好友清單