主題
:
(偽)文學集中討論串
瀏覽單個文章
沐紅衣
Major Member
加入日期: Jan 2005
文章: 178
引用:
作者
藍色&憂鬱
16歲哦...
破瓜之年 =.=
【破瓜】
注音一式 ㄆㄛˋ ㄍㄨㄚ
注音二式 p gu
相似詞
相反詞
解釋 比喻女子十六歲。因瓜字在隸書及南北朝的魏碑體中,可拆成二個八字,二八一十六,故當時人以破瓜表示女子芳齡。樂府詩集˙卷四十五˙清商曲辭二˙宋˙汝南王˙碧玉歌三首之一:碧玉破瓜時,郎為情顛倒。明˙劉兌˙金童玉女嬌紅記:正當它破瓜初,二八芳年。
女子初次與人性交。警世通言˙卷三十二˙杜十娘怒沉百寶箱:那杜十娘自十三歲破瓜,今一十九歲,七年之內,不知歷過了多少公子王孫。
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
2006-07-21, 05:37 PM #
53
沐紅衣
瀏覽公開訊息
傳送私人訊息給沐紅衣
查詢沐紅衣發表的更多文章
增加 沐紅衣 到好友清單