Æzºq
µü:§õ¤lùÚ¦±:³¯¨q¨k
«n·¤S»´»´ªº§j°e
¬Û»Eªº¥ú³±¥^¥^
¿Ë·RªºªB¤Í½Ð¤£nÃø¹L
Â÷§O¥H«án©¼¦¹¬Ã«
ºì©ñ³ÌµºÄꪺ¯º®e
µ¹©ú¤Ñ§ó¬üªº¹Ú
¿Ë·RªºªB¤Í½Ð´¤¤@´¤¤â
±q¤µ¥H«án¦U©b¦èªF
¤£ºÞ¥¼¨Ó¦³¦h»»»·
¦¨ªøªº¸ô¤W¦³§A¦³§Ú
¤£ºÞ¬Û³{¦b¤°»ò®ÉÔ
§Ú̬O¥Ã»·ªºªB¤Í
»ñ°Äªá¦RÅSµÛÆv¬õ
¦b¯¬ºÖ§A§Úªº¹Ú
·í§Ú̸¦V¨º®üÁï¤ÑªÅ
¤£n§Ï´a¤]¤£n°±¯d
¤£ºÞ·³¤ë¦³¦hªø¤[
½Ð¬Ã±¤¬Û»Eªº¨C¤@¨è
¤£ºÞ¦h¤ÖÓ¬K®L¬î¥V
§Ú̬O¥Ã»·ªºªB¤Í
§Ú̬O¥Ã»·ªºªB¤Í
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|