ÂsÄý³æ­Ó¤å³¹
¨N¬õ¦ç
Major Member
 
¨N¬õ¦çªº¤jÀY·Ó
 

¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
Æzºq
µü:§õ¤lùÚ¦±:³¯¨q¨k
«n­·¤S»´»´ªº§j°e
¬Û»Eªº¥ú³±¥^¥^
¿Ë·RªºªB¤Í½Ð¤£­nÃø¹L
Â÷§O¥H«á­n©¼¦¹¬Ã­«
ºì©ñ³ÌµºÄꪺ¯º®e
µ¹©ú¤Ñ§ó¬üªº¹Ú
¿Ë·RªºªB¤Í½Ð´¤¤@´¤¤â
±q¤µ¥H«á­n¦U©b¦èªF
¤£ºÞ¥¼¨Ó¦³¦h»»»·
¦¨ªøªº¸ô¤W¦³§A¦³§Ú
¤£ºÞ¬Û³{¦b¤°»ò®É­Ô
§Ú­Ì¬O¥Ã»·ªºªB¤Í

»ñ°Äªá¦RÅSµÛÆv¬õ
¦b¯¬ºÖ§A§Úªº¹Ú
·í§Ú­Ì­¸¦V¨º®üÁï¤ÑªÅ
¤£­n§Ï´a¤]¤£­n°±¯d
¤£ºÞ·³¤ë¦³¦hªø¤[
½Ð¬Ã±¤¬Û»Eªº¨C¤@¨è
¤£ºÞ¦h¤Ö­Ó¬K®L¬î¥V
§Ú­Ì¬O¥Ã»·ªºªB¤Í
§Ú­Ì¬O¥Ã»·ªºªB¤Í
 
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
ÂÂ 2006-02-09, 06:15 PM #42
¦^À³®É¤Þ¥Î¦¹¤å³¹
¨N¬õ¦çÂ÷½u¤¤