Major Member
|
PCDVD¤ß±¡ÂI¼½®É¶¡
¤j®a¤@°_¨ÓÂIºq§a
Á|´Ñ¤£©w-±i²MªÚ
§@µü¡G«ÀÁ¾
§@¦±¡G±ä«TÂE
¦n¹³¯¸¦bÃúùجݷ´º
¨â¤H¥@¬É©l²×³£¬Ý¤£²M
¦³®É»¡·R³»¦yÁo©ú
¦³¨Ç®ÉÔ«o¤£¸Ñ·±¡
´¿¸g¸g¾ú¹L´X¬q·P±¡
ÁÙ¬O¤£¤ÓÁA¸Ñ§Aªº¤ß
·í§@ªB¤Í»´ÃP´g·N
·R±¡Á|´Ñ¤£©w
±y±y§Úªº±¡²q²q§Aªº¤ß
¨k¤k¤§¶¡ªº¨Æ¨S¦³³W«h¥i´`
¨ä¹ê¤ß§¢ùØ¥u¨D¤@¥÷¦w©w
¥¥¤Z¤Z´Â´Â¤i¤i
±y±y§Úªº±¡²q²q§Aªº¤ß
¬Ý¨Ó¦Ê«ä¤£¸Ñ¤S¹³¦³ÂIÀq«´
¤Ñ¤U¦h±¡¤H³£·Q¦³¤H¯k±¤
±¹ï·R¤£¯à±¼¥H»´¤ß
Ãø§K·|Á|´Ñ¤£©w
´¿¸g¸g¾ú¹L´X¬q·P±¡
ÁÙ¬O¤£¤ÓÁA¸Ñ§Aªº¤ß
·í§@ªB¤Í»´ÃP´g·N
½Í¨ì·R±¡Ãø§K·|Åã±oÁ|´Ñ¤£©w
·R±¡Á|´Ñ¤£©w
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|