主題
:
喝水果醋方到底對中和身體的酸性有沒有幫助?
瀏覽單個文章
沐紅衣
Major Member
加入日期: Jan 2005
文章: 178
引用:
作者
MIAU
小紅~適量喝水比喝醋更重要~
尤其是你常常坐在電腦前,容易忘記上廁所,這才是最傷腎的歐
如果你想喝醋改善體質,建議"百家珍"這個品牌~大賣場買的到,偶爾會有特價
我都喝蘆薈醋,保肝健胃整腸,給你做參考
(注意歐...買回來要稀釋才能喝歐~加點蜂蜜或是檸檬非常的好喝)
另外像百家珍這種沒有經過稀釋的醋,每天喝15~30c.c.就夠了,過多也不好歐~
過3點不吃澱粉類,肉類可食
過8點不吃肉類澱粉類,餓了吃蔬菜或是水果
早中餐一定要吃,而且時間要固定,長期下來可以調整體質
也比較不容易發胖歐~
謝謝喵的建議~
上班時水我是比較少喝,不想一直跑廁所也是原因之一
過3點不吃澱粉類,那我晚上不就不能吃飯了
這樣我可能要改變一下以米飯為主食的習慣了...這個比較難一點
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
2005-09-28, 11:52 AM #
53
沐紅衣
瀏覽公開訊息
傳送私人訊息給沐紅衣
查詢沐紅衣發表的更多文章
增加 沐紅衣 到好友清單