Major Member
|
¤Þ¥Î:
§@ªÌforvaio
±qÁÙ¬O¤p½Á°B¨ì²{¦b§¹¥þ¨S¦³¤°»ò·P±¡¥Í¬¡
§A¥s§Ún«ç»òÃz°Ú
¦³ªº¸Ü´N¤£·|§[¶ÞÃz¥X¨Ó¤F 
|
©Ò¥H¤~n¦Û§Ú¼fµø°Ú,¥ý±q¤º¦Û¬Ù°µ°_,¬°¤°»ò·|ªÅ¥Õ,ªÅ¥Õªºì¦]¬O¤°»ò,¦Û¤v¥ý·Q¤@¤U,¦A¥h°Ý©P¾DªºªB¤Í¬Ý¬Ý¦³¨º¨Ç¬O©M¦Û¤v·Qªº¤£¿Ñ¦Ó¦X,«Ü§Öªº´N¥i¥H§ä¨ì§Aªº°ÝÃD¦b¨ºùØ,¤£¹L,¥Î»¡ªº«Ü®e©ö,n°µ¤]¦³§xÃø,¤H¦b±¹ï¦Û¤vªº®ÉÔ³q±`·|¦³ª¼ÂI,©Ò¥H§A¦Û¤vµª§¹«á,¤@©wÁÙÅ¥ªB¤Í©Î®a¤Hªº·N¨£... 
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|