瀏覽單個文章
沐紅衣
Major Member
 
沐紅衣的大頭照
 

加入日期: Jan 2005
文章: 178
引用:
作者tubbytuba
我穿過Nike , Reebok , Mizuno .
現在是穿Mizuno(美津濃)的, 不過要買還是建議
自己試穿現場跑跑跳跳畢竟每個人的腳形會有些
微的不同...
我現在是穿Mizuno 8KN50262
http://www.mizuno.com.tw/
記得以前買是兩千出頭而已 , 我也不會花太多錢
去買貴的鞋子 , 舒適為主 , 因為暖身跟緩和運動
也是跟鞋子一樣重要 .

恩恩,我也是這樣想,不過現在這雙運動鞋,我跑起來腳踝會痛,所以我懷疑不是我動作不正確就是鞋子有問題,想要換一雙好一點的鞋子試看看
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
舊 2005-09-09, 01:40 PM #8
回應時引用此文章
沐紅衣離線中