Major Member
|
¤Þ¥Î:
§@ªÌ¯Z¥D¥ô
¦Ñ¤j
³½¤XÀY¬O¨kªº§a......
¤£¹L¸Ü»¡¦^¨Ó
¥j¦¥H«e¥j¤H©ïºb³ºµM¯à³Q¬ö¿ý¨ì²{¦b ÁÙ³Q®³¨Ó¬ã¨s
©Ò¥H¦Ñ¬õ§A¦h©ïºb¤@ÂI
»¡¤£©w¥H«á´N¦³¤H¨Ó¬ã¨s§A¤F

|
§Ú¬O»¡¦Y¨º°¦³½¡A§A·Q¨ì¨ºùØ¥h¤F
§Ú¬Ý§A¤ñ¸û¦³§Æ±æ³Q¬ã¨s 
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|