ÂsÄý³æ­Ó¤å³¹
¨N¬õ¦ç
Major Member
 
¨N¬õ¦çªº¤jÀY·Ó
 

¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
¤Þ¥Î:
§@ªÌrecep05
¨ä¹ê§Ú¤]¤£ª¾¨ººâ¬O­þ­Ó½u­C~¤£¹L§Ú¥uª¾¬O¨º­Ó¯¸¦WÅo.....¨þ¨þ

¤°»ò¨­¸g¦Ê¾Ô°Õ~~~~¤p©f§Ú¥iÁÙ¬O«Ü¯Â±¡ºw.......

°í«ù¦Û¤v¨«ªº¬O®ð½è¯Â±¡¸ô½uªº¤p¹hÃÉ~

®¦®¦,¤pÃÉ©f©fªº®ð½è¥X²³,·P±¡³æ¯Â,§ðµL¤£§J,¾ÔµL¤£³Ó,¨qÄR¤Ñ¥Í,²M¶h¥X¹Ð....
©Ò¥H«Ü·Q½Ð¤pÃÉ©f©f¨Ó¸É²ß¯Z·í§U±Ð,¤£¹L²{¦b¸É²ß¯Z¤Ó¶Ã¤F,ÁÙ¬O¦b³oùس­¤pÃÉ©f©f²á¤Ñ§j½Z¦n¤F

PS.¥x¥_±¶¹B¸ô½u¹Ï : http://home.trtc.com.tw/INFO92/routehome.asp
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
ÂÂ 2005-08-25, 02:05 PM #1249
¦^À³®É¤Þ¥Î¦¹¤å³¹
¨N¬õ¦çÂ÷½u¤¤