瀏覽單個文章
沐紅衣
Major Member
 
沐紅衣的大頭照
 

加入日期: Jan 2005
文章: 178
引用:
作者recep05
哇~這位大大你也太神了吧?! 這樣你都猜得出來是哪個捷運站......

佩服佩服........不過附近倒真的是有蠻多飯店的就是.....

甚至從那晚小妹偷住的那間,往窗外看出去就可以看到一間了......

其實我也不知那間麥當勞到底是在哪一條街上耶....只知往旁邊看過去,隔一長段距離處可以遠遠看到捷運站就是...

小蟹妹妹,那是木柵線上的南京東路站囉
btw小蟹妹妹要不要來壞補班當助教啊,看小蟹妹妹也是身經百戰的
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
舊 2005-08-25, 01:09 PM #1247
回應時引用此文章
沐紅衣離線中