Major Member
|
引用:
作者維維
在國外唸書會有美麗的大姐姐似有似乎的暗示我很可愛
我在湖科工作外出時不時就會有美麗的OL不但是偷看~甚至有時候還會直接微笑
為什麼我不覺得代表什麼啊??
通勤偷看算什麼啊??大家都有遇過這樣的情況
奇怪為什麼我不覺得我是帥哥啊?
還是樓主貼個圖借大家看一下你的水準交到的是什麼樣的女朋友??
這種東西會當一回事~~還會煩腦
代表你的個性真的夠保守了
面對比較醜一點的偷看你就覺得不自在了~
自以為帥哥~還做一半的
代表你另一篇發言似有似無的冷潮熱諷這裡討論風氣的言論
http://www.pcdvd.com.tw/showthread.php?t=527295
你自己也還不是一樣重外表
你是醜男上來亂扯的吧!!!!
grow up, son!!
|
別說了,你的前半段我一件也沒遇上,這回文等同於炫燿文... 
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|