|
Major Member
|
¤j³¡¤À¤ñ¸ûºI¹Ïªº³¡¤À,³£¬Oª½±µ¥Î¸Ó¹qµø¥d©Òªþªº¼½©ñ³nÅéùتººI¹Ï¥\¯àºI¨ú¥X¨Óªº.
·íµMÀR¯àµe±©M°ÊºAµe±¥»¨Ó´N¦³®t,¦]¦¹ºI¹Ï¥u¬O·í§@°Ñ¦Ò¦Ó¤w..
¤£¹LUPMOST©|¶·¦Ò¼{°â«áªA°È°ÝÃD,´Nª©¤W¹L¥hªº¸gÅç,¨ä¥L¨â´Ú¤ñ¸û¨S¦³³o¤è±ªº°ÝÃD
¶È¨Ñ°Ñ¦Ò
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|