ÂsÄý³æ­Ó¤å³¹
¨N¬õ¦ç
Major Member
 
¨N¬õ¦çªº¤jÀY·Ó
 

¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
¤Þ¥Î:
§@ªÌmacrosstt
²Ä6..............

ÃÉMMªº·s·Ó¤ù¯u¬Oº}«G°Ú......

³o±i¯u¬O¤S¤j¤S²M·¡°Ú...

²M·s¥i¤H¡A©{¦p¤k¯«­°Á{¤§«º......

ÃÉMM¤£¥Î¾á¤ß°Ú...

¤@©w·|¹J¨ì©pªº¯u©R¤Ñ¤lªº...

§A¬Ý³£¨º»ò¦h¤H¦b±Æ¶¤¤F...

­Y¬O§Ú¦~»´­Ó10·³...

¨º§Ú¤@©w·|§V¤O...

§A³o­Ó¤j¦â­F,¦³¤k¯«ªº¤HÁÙ¦b¨ºùعïµÛ¤p¹hÃɪº·Ó¤ù¬y¤f¤ô(À¿¤@¤U§a )
¦Ó¥B¬Ý¨ì·Ó¤ù´N§Ñ¤F§Aªº¥ô°È¤F,§A¬O¨Ó§j½Zªº
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
ÂÂ 2005-08-02, 09:39 AM #623
¦^À³®É¤Þ¥Î¦¹¤å³¹
¨N¬õ¦çÂ÷½u¤¤