|
Major Member
|
引用:
|
作者iacess
我上人力資源課,上佛學課,兩相互印下,該說人心真是貪嗔癡還是努力向上
只能說
恃才傲物沒什麼不對,此處不留爺,自有留爺處(人要為自己打算)
永續經營沒什麼不對,人處處皆有,自有肯做人(窄門還是有人擠)
希望大大們多多自爆內幕給後輩參考
|
人不為己天誅地滅,在自私的同時,也會有相對的利他行為,菩提無樹,明鏡非台,無相本相,禍福相依
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|