瀏覽單個文章
沐紅衣
Major Member
 
沐紅衣的大頭照
 

加入日期: Jan 2005
文章: 178
引用:
作者ms1585
話說...昨天說到臭男人被趕走

===========.........===========

這個男人被趕下樓後,她還是帶著一臉似不爽快的臉
我為了不讓這個場面倍的尷尬,我們兩個剛剛的氣氛不能被破壞
我就順口問起了

我:妳有在用MSN?
她:有啊,同學逼我用的
我:那麼我留一下我的MSN(我開了MSN,也把她的帳號登入,順便加入我的MSN)
我:如果有什麼問題的話,可以線上問我比較快
她:嗯...你會用數位相機嗎?
我:我是工程師耶,提款機、飲水機都在修了,數位相機當然會
她:你可以教我用嗎?(我開始懷疑,是真的不會,還是假的 不過還是感謝數位相機的驅動程式做的那麼複雜)
我:就這樣這樣這樣...

這段期間聊了很多,族繁不及備載
總不能拖太長的戲

回去時,她媽還去買了個便當給我(可能是想收買我,叫我不要收她錢)

我:不用了啦...我給妳們拖這麼久,不用那麼客氣,這次,我沒做到捨...

啥都沒做不像你的風格,說是不是偷偷暗砍什麼情節?
我也不是那麼喜歡重口味,但是一開始就下重口味後來卻越來越淡,會變成食不知味。所以前菜切忌口味過重,要如倒吃甘蔗一般,越來越甜,才能吊大家胃口,現在胃口養大了,自然要求也就大了。其他篇如果原本就是走清淡口味的,也是很自然爽口,並無不妥之處。
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
舊 2005-06-16, 03:01 PM #54
回應時引用此文章
沐紅衣離線中