瀏覽單個文章
沐紅衣
Major Member
 
沐紅衣的大頭照
 

加入日期: Jan 2005
文章: 178
引用:
作者goodpig
果然躲不過大家的法眼 Orz

先向大家說聲抱歉,小弟無能,這幾天實在是討不到新照片
加上前兩天剛從台北口考回來,什麼事都不想做只想休息
今天就不能再拖稿啦,不過再次強調
由於沒有新圖,只能從舊照片中硬弄出還可以看的圖
唉,實在是難為阿

這張也快三年了,我知道還是不夠真相啦
但是也只能先硬上一張消消眾怒,我會再想辦法的

OMG多美的背影啊,讓我想起朱自清寫的一篇散文背影。(迷之聲:夭受那是紀念他父親的文章關好豬妹啥事?
望著妳美麗的背影,飄逸的秀髮,我躂躂的馬蹄聲,踩著一街的吵雜而來。
飛機起起落落,乘客來來往往,正像雲兒的影像在窗外快速的變幻著。
但旅途總有終點,空少也不會每天推車,雖然真相只是如驚鴻一瞥半側著臉的美麗背影,但已經足夠了。好豬兄別為難了,我揮一揮mouse不帶走一片雲彩。(迷之聲:夭受那為什麼又按右鍵另存新檔
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
舊 2005-06-15, 03:26 PM #1188
回應時引用此文章
沐紅衣離線中